________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
256
ललितासहस्रनामस्तोत्रम् तेन प्राणरूपिणीत्यस्य ब्रह्मरूपेत्यर्थः । 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति श्रुतेश्च । 'प्रा पूरण' इति धातोर्निष्ठातकारस्य 'संयोगादेरातोधातोर्यण्वत' इति सूत्रेण नकारे पूर्ण ब्रह्मेत्येवार्थः । 'पूर्णमदः पूर्णमिदमित्यादिश्रुतेः । उक्तञ्च मनुस्मृतौ
'एनमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
इन्द्रमन्ये परं प्राणमपरे च महेश्वरीम् ॥ इति । अथवा नित्यातन्त्रे तावत् 'अथ षोडशनित्यानां कालेन प्राणतोच्यत' इत्यादिना श्वासाख्यं कालमारभ्यैव दिनमासादिक्तृप्तिरुक्ता । 'सार्धद्वाविंशतिः श्वासाः क्रमात् द्वादशराशय' इत्यादिना च राशिचन्द्रसूर्यादिकल्पना च श्वासमय्येवेत्यादिरूपा विलक्षणा प्रक्रिया दर्शिता । तद्रीत्या च ललितायाः प्राणात्मत्वमेव स्फुटीभवतीति तद्रूपेत्यर्थः ॥ २00 ॥
मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः । श्रीपुरे द्वाविंशत्रयोविंशयोः प्राकारयोर्मध्यभूम्यामस्ति मार्ताण्डभैरवो देवो देव्युपासकः । तथा चोक्तं तद्वर्णनावसरे दूर्वासदेशिकेन्द्रेण
'चक्षुष्मतीप्रकाशनशक्तिच्छायासमारचितकेलिम्।
माणिक्यमुकुटरम्यं मन्ये मार्ताण्डभैरवं हृदयः॥ इति । मणिमल्लाख्यदैत्यहननायाश्वारूढः शिवो भुवमागतो मल्लारिपदवाच्यो मार्ताण्डभैरवपदेनापि व्यवह्रियत इति महाराष्ट्रेषु तन्त्रचिन्तामणिनामके तन्त्रे च प्रसिद्धम् । तत्कृतदेव्याराधनापि मल्लारिमाहात्म्य एव प्रसिद्धा । यद्वा मार्ताण्ड: सूर्यः । 'मृतेऽण्डे येन सजातो मार्ताण्डस्तेन भास्कर' इति स्कान्दात् । शकन्ध्वादित्वात्पररूपम् । 'तत्र जात' इति तद्धितः । भैरवो बटुकादिरनेकविधः । तत्र सूर्याराध्यत्वं पद्मपुराणे
'देव्या रत्नमयीं मूर्ति भक्त्या नित्यं दिवाकरः।
पूजयित्वाप्तवान्दिव्यं सूर्यत्वं शुभमुत्तमम् ॥ इति । भैरवाराध्यत्वं तु कालिकापुराणे बहुशः प्रतिपादितम् । भीरूणां समूहो वा भैरवम् । 'दुर्गे स्मृता हरसि भीतिमशेषजन्तो रिति देवीस्तुतिप्रकरणे मार्कण्डेयपुराणात् । सर्वेषामेकशेषे तैराराध्या । अथवा 'उद्यमो भैरव' इति शिवसूत्रे प्रतिपादित उद्योगो
___ मार्ताण्डभैरव:सूर्यमण्डला[भिमा]निनी देवता तेनाराध्या । आराध्यायै इति || मन्त्रिण्यां राजश्यामलायां न्यस्ता संस्थापिता, राज्यधू: राज्यभारो यया । धुरे इति ॥
For Private and Personal Use Only