________________
Shri Mahavir Jain Aradhana Kendra
122
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
इति । शिवसूत्रमपि - 'जाग्रत्स्वप्नसुषुप्तिभेदेऽपि तुर्याभोगसम्भव' इति । 'त्रिषु चतुर्थं तलवदासेच्य' मिति च । तद्वान्महाकारणशरीराभिमानी जीवस्तुर्यः । तस्य व्यष्ट्या समष्ट्या चाभिन्ना तुर्या । तुर्यावस्थाप्राप्तावुपायः शिवेनोक्तः - 'मनः स्वचित्तेन प्रविशे"दिति ।
Acharya Shri Kailassagarsuri Gyanmandir
'प्राणायामादिकं कृत्वा स्थूलोपायं विकल्पकम् ।
अविकल्पकरूपेण स्वचित्तेन स्वसंविदा ॥
अन्तर्मुखपरामर्शचमत्काररसात्मना
1
स्वदेहादिप्रमातृताम् ॥
मनस्तुर्यरसेनात्र मज्जनेन प्रशमयन् प्रविशेत्तत्समाविशेत् ।'
इति । यद्वा- 'शिवमद्वैतं चतुर्थं मन्यन्त इति श्रुतिप्रसिद्धस्वरूपा 'तुरीया कापि देवते ति शक्तिरहस्यात् । 'तुरीया कापि त्वं दुरधिगमनिःसीममहिमेति भगवत्पादोक्तेश्च ।
त्रिपुरासिद्धान्ते तु
'तुरीयानन्दनाथस्य
प्रसन्नत्वाद्वरानने ।
तुर्येति नाम विख्यातं तस्य देव्या निरन्तरम् ॥ इत्युक्तम् |
अथ चत्वारिंशन्नामानि परिभाषायां विभजते
दिविभारतभुविताडघमृदुजंगमभोवदार्थदिवा ।
वाक्चतुरंघ्रिद्वर्द्धर्धातत्फलमूलं तदेव वादबलम् ॥ १४ ॥
स्पष्टोऽर्थः ॥ १४ ॥
अस्ति पञ्चमी जीवस्यावस्था | तस्याश्च रूढ्या नामान्तराभावात्तुर्यावस्थामतिक्रान्तत्वात्तुर्यातीतेत्येव यौगिको व्यवहार इत्याशयेनाह
- सर्वावस्था विवर्जिता ।
सर्वेति । तुर्यावस्थामतिक्रान्ते पुरुषे प्राथमिकावस्थात्रयातिक्रमस्यावश्यकत्वात्सर्वाभिश्चतसृभिरवस्थाभिर्विशेषेण पुनरावृत्त्यभावपूर्वकं वर्जितो रहितो जीवस्तुर्यातीतस्तत्समष्टिव्यष्ट्यभेदादियमपि सर्वावस्थाविवर्जितेत्यर्थः । सा च तुर्यावस्थादार्ध्याद्भवति । 'तुर्यावष्टम्भवो लभ्यं तुर्यातीतं परं पदमिति वचनात् । वरदराजोऽप्याह
'तुर्याभ्यासप्रकर्षेण तुर्यातीतात्मकं पदम् । सम्प्राप्तः साधकः साक्षात्सर्वलोकान्तरात्मना ॥ तुल्यः शिवेन चिन्मात्रस्वच्छन्दानन्दशालिना ।'
शुद्धसंविन्मात्ररूपत्वात्सर्वाभि उक्तावस्थाभिर्विशेषेण वर्जिता वर्जितायै इति ।
For Private and Personal Use Only