SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ललितासहस्रनामस्तोत्रम् न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् । श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥ १५ ॥ अभक्तताविवरणार्थां श्रुतिमर्थतोनुवदति-न शठायेति । 'विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेहमस्मि । असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथा स्याम्' इति हि श्रुतिः। तत्र गुरूक्तिसमनन्तरमेव जातनिश्चयोपि यः पूर्वमेवैतदज्ञातवरमिति वा इदानीमपि न ज्ञातमिति वा प्रदर्शयितुं यतते स शठोऽयतश्च जातं निश्चयं गुरवे प्रदर्श्य तद्रूषणार्थमेवैदंपर्येण यतमानो हेत्वाभासोपन्यासशीलो दुष्टोऽसूयकश्च । गुरुभक्तिः सर्वापि यथार्थेवेति ज्ञानं विश्वासः स नास्ति यस्य सोऽविश्वासोऽनृजुश्च । यद्वा अयतोऽन्तःशुद्धिहीनः स चेह दुष्टपदेन संगृहीत: । एवंसति सम्प्रदायो माविच्छेदीत्यत आह- श्रीमात्रिति । भक्तितन्त्रे- 'सा परानुरक्तिरीश्वर इत्यधिकरणादिषु निर्णीतलक्षणश्चित्तवृत्तिविशेषो भक्तिः तया युक्तायेत्यनेनाभक्तनिरासः । न केवलं भक्तिमात्रमधिकारितावच्छेदकमिति द्योतनाय विशेषणद्वयम् । विद्याराजः पञ्चदशी तद्वेदनं गुरुमुखादुपदेशः ॥ १५ । उपासकाय शुद्धाय देयं नामसहस्रकम् । यानि नामसहस्राणि सद्यःसिद्धिप्रदानि वै ॥१६॥ नित्यनैमित्तिककर्माचरणपूर्वकं सर्वत्र देव्यभेदभावनाख्या मानसी क्रियोपास्तिः तद्वानुपासकः । शुद्ध इति शाठ्यादिदोषराहित्याय । अथैतदुपदेशे ईदृशो निर्बन्धोऽस्य रहस्यत्वात्तच्च मुख्यत्वात्तच्च देवताप्रीतिकरत्वेनावश्यकत्वादिति प्रदर्शयितुमुत्तरो ग्रन्थसन्दर्भो नामारम्भावधिकः – थानीति । यानि कोटिसंख्याकानि तेषु यानि सद्य:सिद्धिप्रदानि दशसंख्याकानि एते दश स्तवा गङ्गाश्यालकावालरासभेति संगृहीतानि ॥ १६ ॥ तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने । श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथापरा ॥ १७ ॥ ललितादेव्या नामसहस्राणि तन्त्रेषु चतुःषष्टिसंख्याकेषु पुराणेषु च कथितानि तेष्वपीदं ललितानामसहनं मुख्यतममिति योजनयार्थः । 'देवीनामसहस्राणि कोटिशः सन्ति कुम्भजे'त्युत्तरग्रन्थानुसारात् । पुंदेवत्या मन्त्राः स्त्रीदेवत्या विद्या इति मन्त्रविद्ययोर्लक्षणभेदेऽप्यस्या: शिवशक्तिसामरस्यरूपत्वादुभयात्मतेति द्योतनाय मन्त्राणां मध्ये विद्येत्युक्तम् । अतएव देवताध्याने ऐच्छिको विकल्पः स्मर्यते । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy