________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम् 'पुंरूपं वा स्मरेदेवि स्त्रीरूपं वा विचिन्तयेत् ।
अथवा निष्कलं ध्यायेत्सच्चिदानन्दलक्षणम् ॥ इति मालामन्त्रेऽपि स्त्रीपुंसभेदेन भेदः । एतदभिप्रायेणैव गुणनिधिः श्रीमाता परंज्योतिरित्यादीनि नामानि त्रिलिङ्गकानि सम्भवन्त्स्यन्ते । अथवा कूटत्रयात्मकत्वेऽपि पञ्चदशस्वरघटितत्वात्पञ्चदशाक्षरशालित्वसूचनाय मन्त्राणामित्युक्तम् । पिण्डकर्तरीबीजमन्त्रमालाभेदेन पञ्चविधेषु मन्त्रेषु पञ्चदशाक्षराणां मन्त्ररूपत्वात् । तदुक्तं नित्यातन्त्रे
'मन्त्रा एकाक्षरा: पिण्डाः कर्तर्यो यक्षरा मताः । वर्णत्रयं समारभ्य नवार्णा विधिबीजकाः॥ ततो दशार्णमारभ्य यावद्विंशति मन्त्रकाः।
तत ऊर्ध्व गता मालास्तासु भेदो न विद्यते ॥ इत्यादि । कादि: ककार आदिर्यस्यां सा कादि: कालीशक्ति. । त इति तन्त्रराजप्रसिद्धकादिनामकशक्त्यभिन्ना वा । अतएव 'कादिसंज्ञा भवद्रूपा सा शक्तिः सर्वसिद्धये' इत्यादि । तत्रैव देवींप्रति शिववाक्यम् । सा च
'कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वामिन्द्रः।
पुनर्गुहा सकला मायया च पुरुच्येषा विश्वमातादिविद्या ॥ इत्याथर्वणैः पठ्यमानत्रैपुरसूक्तस्थायामृच्युद्धृता । तन्त्रभेदेनोद्धृतानां विद्यानां सर्ववेदान्तप्रत्ययन्यायेनैक्येप्युपासकरुच्यनुसारेण कल्पितं तारतम्यमप्यस्तीत्याहपरेति । भावार्थप्रभृत्यर्थानां सर्वेषां तत्रैव सामञ्जस्यात् । सप्तत्रिंशदक्षरैः षट्त्रिंशत्तत्त्वातीतरूपायाः कादिविद्यातिरिक्तास्वसम्भवाच्चेति भाव: । तदिदमस्माभिर्वरिवस्यारहस्य एव विद्यान्तरेषु तदसामञ्जस्यप्रदर्शनपूर्वं निरूपितम्
'अव्यञ्जनबिन्दुनयनादत्रितयैर्विभाविताकारा।
षट्त्रिंशत्तत्त्वात्मा तत्त्वातीता च केवला विद्या ।' इति । किञ्च
'यदक्षरैकमात्रेऽपि संसिद्ध स्पर्धते नरः। रवितायेंन्दुकन्दर्पशङ्करानलविष्णुभिः ॥ यदेकादशमाधारं बीजं कोणत्रयात्मकम् । ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥
For Private and Personal Use Only