SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ललितासहस्रनामस्तोत्रम् इत्यादेर्गुरुमुखैकवेद्यो रहस्यार्थो न हादिविद्यासु समञ्जसः । चत्वार ई बिभ्रति क्षेमयन्त इत्यत्रापि कादिपक्ष एव स्वरसेत्येके । हादिपक्षेपि तुल्येति तु रहस्यम् । किञ्च । त्रिपुरोपनिषद्यपि 'अथैतस्य पर गह्वरं व्याख्यास्यामः' इत्यादिना गायत्रीपञ्चदश्योरेकरूपत्वं वक्तुं तत्पदककारयोरेवैकार्थत्वमुक्तम् । तन्मूलकत्वेनैवान्या उद्धृताः । त्रिशत्यां कामेश्वराभ्यामप्यस्या एवादरः क्रियमाणो दृश्यते । तन्त्रराजे तु तृतीयकूटस्यैव प्रथममुद्धारेण तत्रैवैकाक्षरनिवेशेनान्ययोः कूटयोर्लाघवेनोद्धाराय हादिविद्यैवादृतेति ज्ञेयम् । अतएव त्रैपुरसूक्ते–'षष्ठं सप्तममथ वह्विसारथिम्' इत्यूचा कादेः पश्चादेव हादेरुद्धारः कृतः । 'शिवः शक्तिः कामः इति सौन्दर्यलहरीस्थश्लोकद्वयं द्वेधापि व्याख्यायत इति दिक् ॥ १७ ॥ पुराणां श्रीपुरमिव शक्तीनां ललिता यथा । श्रीविद्योपासकानां च यथा देवो वरः शिवः ॥ १८॥ उपासकानामित्यन्ताश्चतस्रो निर्धारणे षष्ठ्यः । उपास्तेः परमं फलमुपास्याभेदः । स च परशिवे सार्वकालिक एवास्तीत्युपासकत्वं तस्याप्यविशिष्टम् । कथमन्यथा तस्यादिनाथत्वं तदभेदानुसन्धानमस्मदादीनां च संगच्छते । देव्यभेदानुसन्धानदायबललब्धाभेदेन गुरुणा सह शिष्यस्याप्यभेदानुसन्धानाद्देव्यभेदलाभस्य नाथैकद्वारकतायाः सिद्धान्तरहस्यत्वादित्याशयेनाह-वरः शिव इति । परमशिव इत्यर्थः । तेन गुणिरुद्रादिनिरासः ॥ १८ ॥ तथा नामसहस्रेषु वरमेतत्प्रकीर्तितम् ॥ १९ ॥ स्पष्टम् । अर्धश्लोकोऽयम् ॥ १९ ॥ यथास्य पठनाद्देवी प्रीयते ललिताम्बिका । अन्यनामसहस्रस्य पाठान्न प्रीयते तथा । श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ २० ॥ मुख्यत्वे हेतुमाह-यथास्येति । यथा निरवधिकमित्यर्थः । अन्येषां शिवविष्ण्वादीनां नामसहसमन्यच्च तन्नामसहस्रं च तस्येति वा । अथैतत्पाठं विधत्ते । प्रीतय इति तादर्थ्यचतुर्थ्या सर्वेभ्य: कामेभ्य इत्यादाविव कीर्तनकरणकभावनाभाव्यत्वप्रतीतिः । इदमिति तु धात्वर्थकर्म सक्तूनितिवत् । अतएव तेन न्यायेनैव विनियोगभङ्गेन मत्वर्थलक्षणया नामसहस्रकीर्तनेन श्रीमातृप्रीतिं भावयेदिति विधे: पर्यवसितोऽर्थः । अथवा सोमादिद्रव्याणां यागसाधनत्वेन तृतीयाश्रुतेः प्रत्यक्षत्वाच्च तत्र तथा वाक्यार्थवर्णनेऽपि प्रकृते नाम्नां वर्णानित्यत्ववादे ताल्वोष्ठपुटव्यापाररूपकीर्तनजन्यत्वात्तन्नित्यत्ववादेऽपि ध्वनेरनित्यत्वेन कीर्तनजन्यध्वन्यभिव्यङ्ग्यताया For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy