________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
126
ललितासहस्रनामस्तोत्रम् इति । आगमान्तरेऽपि
'पञ्चविधं तत्कृत्यं सृष्टिः स्थितिसंहृती तिरोभावः ।
तद्वदनुग्रहकरणं जगतः सततोदितस्यास्य ॥ इति । देवीभागवतेऽपि चतुर्थस्कन्धे
'सा विश्वं कुरूते कामं सा पालयति पालितम् । कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी ॥ तया युक्तः सृजेद् ब्रह्मा विष्णुः पाति तयान्वितः । रुद्रः संहरते कामं तया सम्मिलितो जगत् ॥ सा बध्नाति जगत्कृत्स्नं मायापाशेन मोहितम् । अहं ममेति पाशेन सुदृढेन नराधिप । योगिनो मुक्तसङ्गाश्च मुक्तिकामा मुमुक्षवः।
तामेव समुपासन्ते देवीं विश्वेश्वरीं शिवाम् ॥ इति । आचार्यभगवत्पादैरप्युक्तं 'जगत्सूते धाता हरिरवती'त्यादिना । शक्तिसूत्रेऽपि'तथापि तद्वत्पञ्चविधकृत्यानि करोतीति । कृत्यलक्षणान्यप्येतदुत्तरसूत्रे-'आभासनरक्तिविमर्शनबीजा वस्थापनविलापनतस्तानी'ति । एतदर्थः प्रत्यभिज्ञाहृदये द्रष्टव्यः ॥ ११५ ॥
____ भानुमण्डलमध्यस्था भैरवी भगमालिनी । भानुमण्डलस्य सूर्यमण्डलस्य मध्ये तिष्ठतीति तथा । सन्ध्यासमये देव्यास्तत्र ध्येयत्वात् । अन्तरधिकरणे 'य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत' इति श्रुतौ प्रतिपादितस्य रूपस्य परमेश्वरत्वनिर्णयाच्च । तथा च कूर्मपुराणे हिमवत्कृते देवीस्तवे
'अशेषवेदात्मकमेकवेद्यं स्वतेजसा पूरितलोकभेदम् ।
त्रिलोकहेतुं परमेष्ठिसंज्ञं नमामि रूपं रविमण्डलस्थम् ॥ इति । भानुमण्डलमनाहतकमलं वा । भैरवस्य परशिवस्य स्त्री भैरवी । यद्वा भीरूणां स्त्रीणां संहतिभैरवी । तस्य समूह' इत्याणि डीप् । न च काकं शौकं यौवतं गार्भिणमितिवन्नपुंसकापत्तिः । भैरवपदाद्विभूतिसम्बन्धे पुनरणि डीप्सम्भवात् । तथा च लैङ्गे–'अर्थः शम्भुः शिवा वाणी दिवा शम्भुः शिवा निशे'त्यारभ्यारुन्धत्यनसूयाशच्यादीनां गौरीरूपत्वं विशिष्यविशिष्योक्त्वान्ते उपसंहृतम् । 'स्त्रीलिङ्गशब्दवाच्या याः सर्वा गौर्या विभूतय' इति | त्रिपुराम्बाचक्रेश्वरीमन्त्रे मध्यकूटे रेफनिष्कासे तस्य
भानोर्यन्मण्डलं तन्मध्ये तिष्ठतीति सा | मध्यस्थायै इति || भैरवस्य परशिवस्य स्त्री भैरवी । भैरव्यै इति ॥ भगं षाड्गुण्यं मलति धारयतीति सा | मालिन्यै इति ॥
For Private and Personal Use Only