SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इत्यागमे । सौभाग्यभास्कर - बालातपासहितम् भविष्योत्तरपुराणवचनात् आचारोऽपि कुलं तयोः सङ्केतान् तत्रत्यरहस्यानि पालयति पशुषु न प्रकाशयति साम्प्रदायिकपरम्परायै प्रकाश्य तन्तुं प्रवर्तयति चेति तथा, 'चक्रसङ्केतको मन्त्रपूजासङ्केतकाविति । त्रिविधस्त्रिपुरादेव्याः सङ्केतः परमेश्वरि ॥' 'कुलाङ्गनैषाप्यथ राजवीथीः प्रविश्य सङ्केतगृहान्तरेषु । विश्रम्य विश्रम्य वरेण पुंसा सङ्गम्य सङ्गम्य रसं प्रसूतः ॥ इति चिन्तामणिस्तवे च प्रतिपादितोऽयमर्थः ॥ ८७ ॥ Acharya Shri Kailassagarsuri Gyanmandir कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी । कुलं नाम पातिव्रत्यादिगुणराशिशीलो वंशस्तत्सम्बन्धिन्यङ्गना यथा गुप्ता तथेयमप्यविद्याजवनिकया गुप्तत्वात्कुलाङ्गना । तदुक्तं कुलार्णवे 'अन्यास्तु सकला विद्या: प्रकटा मणिका इव । इयं तु शाम्भवी विद्या गुप्ता कुलवधूरिव ॥' 'पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे । गृहे गृहे शक्तिपरैग्रमे ग्रामे वने वने ॥' इति । भगवान्परशुरामोऽप्याह 'अन्या विद्या वेश्या इवातिप्रकटा' इत्यादि । कुलस्यान्तः मातृमेययोर्मध्ये मितिरूपेण स्थिता | कुलशास्त्रस्य मध्ये ज्ञेयत्वेन वा स्थिता । प्रतिगृहं प्रतिदेशं प्रतिदेहं प्रतिवंशं वा पूज्यत्वेन तिष्ठति । 'कुलं जनपदे गृहे । सजातीयगणे गोत्रे देहेऽपि कथितं कुलमिति विश्वः । तदुक्तं भविष्योत्तरपुराणे 79 'कुलं शक्तिरिति प्रोक्तमकुलं शिव उच्यते । gasकुलस्य सम्बन्धः कौलमित्यभिधीयते ॥ इति । अधःस्थितं रक्तं सहस्रदलकमलमपि कुलम् । तत्कर्णिकायां कुलदेवीदलेषु कुलशक्तयश्च सन्तीति स्वच्छन्दतन्त्रेऽस्य विस्तरः । ईदृगर्थस्य कुलपदस्य परतः सम्बन्धसामान्यार्थे तद्धिते कौलम् । इति तन्त्रोक्तम् । शिवशक्तिसामरस्यं वा कौलं तद्वती कौलिनी बाह्याकाशावकाशे चक्रं विलिख्य तत्र पूजादिकं कौलमिति रूढ्योच्यते इति कश्चित् । कुले उक्तार्थक योगः For Private and Personal Use Only कुलस्य परमशिवस्याङ्गनाशक्तिः । अङ्गनायै इति ॥ कुलस्य परशिवस्यान्तः सारतया तिष्ठतीति सा । अन्तस्थायै इति ॥ कुले भवं कौलं परशिवोत्पन्नं जगत् । तदस्यास्तीति कौलिनी । कौलिन्यै इति । कुलस्य पर शिवस्य योगः नित्यसम्बन्धः तद्वती । योगिन्यै इति ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy