SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् 27 त्वमात्रेणैव तादात्म्यस्यापि सम्बन्धत्वाङ्गीकारसम्भवाद्वा । अतएव त्रिशत्यां वक्ष्यते 'लक्ष्यार्थलक्षणागम्येति । अनया च रीत्या भगवत्या नामान्यनन्तान्येव । वक्ष्यति च हयास्यः- 'देवीनामसहस्राणि कोटिशः सन्ति कुम्भजेति । सौरसंहितायां याज्ञवल्क्यं प्रति सूर्यवचनं मायां प्रकृत्य, इति । देवीभागवतेऽपि Acharya Shri Kailassagarsuri Gyanmandir 'अस्या नामान्यनन्तानि तानि वर्णयितुं मया । न शक्यानि मुनिश्रेष्ठ कल्पकोटिशतैरपि ॥' 'असंख्यातानि नामानि तस्या ब्रह्मादिभिः सुरैः । गुणकर्मविधानाद्यैः कल्पितानि च किं ब्रुवे ॥' इति । किंबहुना शब्दमात्रं ब्रह्मपरम् । अतएव प्रकृतेऽपि कानिचिन्नामानि जीवावस्थाभेदपराणि दृश्यन्ते विश्वरूपा तैजसात्मिकेत्यादीनि । कानिचित्तु जीवविशेषणपराणि मालिन्यादीनि । स्थावरविशेषणपराणि मह्यादीनि । सगुणब्रह्मविशेषणपराणि मुकुन्देत्यादीनि । तत्तच्छक्तिपराणि रमेत्यादीनि । तत्तदवतारविशेषकृतगुणक्रियादिघटितानि 'भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी त्यादीनि । निर्गुणब्रह्मपराणि परंज्योतिरादीनि दृश्यन्ते । एवमन्येऽपि बहवो भेदा ऊह्याः । एवंसति यद्यपि शब्दजातं सर्वमपि देवीनामैवेति सहस्रनामगणनप्रयासो व्यर्थ एव । तथापि तेषु यैर्यैर्नामभिस्तावत्पुरातना महामहिमानो देवीभक्ता देवीं स्तुत्वा प्रसादितवन्तः स्वान्मनोरथान् साधितवन्तो देवीमुखान्नाम्नोऽस्य माहात्म्यं भवत्विति वरान्दापितवन्तः स्वयमेव वा वरान् दत्तवन्तस्तान्येव नामानि संगृहीतुं गणनाप्रयासः सार्थकः । स चान्येष्वपि सहस्रनामसु तुल्य एव । अस्य तु तेभ्योऽपि महत्त्वमधिकजनपरिग्रहदार्ज्याच्छीघ्रफलकत्वेतरासाध्यफलकत्वादिभिर्बहुभिर्हेतुभिरिति तु पूर्वमेव व्यक्तीकृतमुत्तरत्रापि करिष्यते । तदेतत्सर्वमभिप्रेत्योक्तं विष्णुधर्मोत्तरे 'एकस्यैव समस्तस्य ब्रह्मणो द्विजसत्तम । नाम्नां बहुत्वं लोकानामुपकारकरं शृणु ॥ निमित्तशक्तयो नाम्नां भेदिन्यस्तदुदीरणात् । विभिन्नान्येव साध्यन्ते फलानि द्विजसत्तम ॥ यच्छक्तिमन्नाम यस्य तत्तस्मिन्नेव वस्तुनि । साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy