SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 ललितासहस्रनामस्तोत्रम् इति । तेनेदमपि सिध्यति । अन्नकामान्नदायै नम इति, वसुकामो वसुदायै नम इति, भीतो भयापहायै नम इति, बद्धो बन्धमोचन्यै नम इति जपेदित्यादि । यद्यपि वायुपुराणे 'अरण्ये प्रान्तरे वापि जले वापि स्थलेऽपि वा । व्याघ्रकुम्भीरचोरेभ्यो भयस्थाने विशेषतः ॥ स्वपंस्तिष्ठन्त्रजन्मार्गे प्रजपन्भोजने रतः । कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात् ॥, इति देवीनामकीर्तनसामान्यस्यैव बन्धनिवर्तकत्वमुक्तम् । वामकेश्वरतन्त्रेऽपि - 'मनसा संस्मरत्यस्या यदि नामापि साधकः । तदैव मातृकाचक्रे विदितो भवति प्रिये ॥' इति नामस्मरणसामान्यस्य मातृचक्रान्तं प्रसिद्धिः फलमुक्तम् । तथापि चतुर्धाकरणन्यायेन विष्णुधर्मोत्तरवचनेनैतेषामुपसंहारादत्रत्यो नामशब्दो भयापहत्येत्यादिनामविशेषपरत्वेन व्यवतिष्ठते । अत एव नामविशेषाश्रयेण फलविशेष: काशीखण्डे स्मर्यते 'उमानामामृतं पीतं येनेह जगतीतले । न जातु जननीस्तन्यं स पिबेत् कुम्भसम्भव ॥ उमेति द्व्यक्षरं मन्त्रं योऽहर्निशमनुस्मरेत् । न स्मरेच्चित्रगुप्तस्तं कृतपापमपि द्विज ॥ इत्यादि । नन्वेवंसति फलश्रुतौ सर्वफलकत्वोक्तेरप्यनेनैव न्यायेनोपसंहारः प्रसज्जते । ततश्च सर्वरोगप्रशमनीमित्यादिना वक्ष्यमाणस्य सर्वफलप्रदत्ववचनस्य नातीव सार्थक्यम् । न चार्थवादत्वेन सार्थक्यम् । वेदे तथा सुवचत्वेपि पुराणेष्वसम्भवात् । तदुक्तं बृहन्नारदीये 'पुराणेष्वर्थवादत्वं ये वदन्ति द्विजाधमाः । तैरर्जितानि पुण्यानि तद्वदेव भवन्ति वै ॥ समस्त कर्मनैर्मूल्यसाधनानि पुराणान्यर्थवादानि ब्रुवन्नरकमश्नुते ॥ नराधमः । इत्यादीति चेत् । मैदम् । तत्तन्नाम्नां शक्तिभेदेन फलभेदे सिद्धे तत्समष्ट्यनुवादकत्वेन तत्सार्थक्यसम्भवात् । न चानुवादस्याप्यर्थानुवादान्तः पातित्वेनोक्तनिषेधवाक्यविरोधः । तत्रत्यार्थवादपदस्यात्मवपोत्खेदनादिवाक्यसमानयोगक्षेमगुणवादपरत्वात् । प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेदित्यादौ शिलात्वे सत्येव शिलाबुद्धिनिषेधस्य शिलान्तरसाधारणदेवतानाविर्भावबुद्धिनिषेधपरत्ववत् । वस्तु For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy