________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
तस्तु 'सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति वाक्यस्य दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यनेन फलांशेनोपसंहारः । न हिंस्यात्सर्वाभूतानी' तिनिषेधस्य 'न ब्राह्मणं हन्या दित्यनेनापि नोपसंहार इति सिद्धान्तः । विशेषकाकाङ्क्षायां सत्यामेवोपसंहारावतारात् । अनयोर्विधिनिषेधयोः सर्वपदघटितत्वेन विशिष्यविशिष्यैव सर्वेषां फलानां प्राणिनां चोपस्थित्या भावनान्वये कीदृशं फलं किंजातीयः प्राणत विशेषाकाङ्क्षाया अनुदयात् । तदुक्तं तन्त्रवार्तिके
इति । कालिकापुराणेऽपि -
'सामान्यविधिरस्पष्टः संहियेत विशेषतः । स्पष्टस्य तु विधेर्नान्यैरुपसंहारसम्भवः ॥'
इति । तता च प्रकृतेऽपि सर्वेभ्य कामेभ्य एकैकं नामेति विधिपर्यवसानस्यावश्यकत्वाद् 'यच्छक्तिमन्नाम यस्येति विष्णुधर्मोत्तरवचनस्य पाद्यवायवीयदेवीनामसामान्याश्रितविध्युपसंहारकताया नामांशे स्वीकारेऽपि फलांशे तदस्वीकारः । सर्वपदघटितस्यैव विधिपर्यवसानस्य बहुभिर्वचनैः सिद्धत्वात् । तथा च देवीवचनम्
'कीर्तयेनामसाहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या सकलान्कामाँल्लभते नात्र संशयः ॥
'ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च । जगन्मयीति मायेति सर्वं तेषां प्रसिध्यति ॥'
इति । विष्णुपुराणे देवींप्रति विष्णुवचनम्
Acharya Shri Kailassagarsuri Gyanmandir
इति । याज्ञवल्क्यस्मृतौ
'ये त्वां मायेति दुर्गेति वेदगर्भाम्बिकेति च । भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च ॥ प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः । तेषां हि प्रार्थितं सर्व मत्प्रसादाद्भविष्यति ॥'
'विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् । दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं विनिवेदयेत् ॥'
इति । विधायोपस्थानमन्त्रं लिङ्गं च समर्यते
'रूपं देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥'
For Private and Personal Use Only
29