________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ललितासहस्रनामस्तोत्रम् इति । देवीभागवतेऽपि
'न तदस्ति पृथिव्यां वा दिवि प्राप्यं सुदुर्लभम् । प्रसन्नायां शिवायां यदप्राप्यं नृपसत्तम । ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समुपद्रुताः ।
येषां चित्ते न विश्वासो भवेदम्बार्चनादिषु ॥ इति।हरिवंशेऽपि
'ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्निमारताः। अश्विनौ वसवश्चैव विश्वे साध्यास्तथैव च ॥ महेन्द्रः सहपर्जन्यो धाता भूमिर्दिशो दश । गावो नक्षत्रवंशाश्च ग्रहा नद्यो ह्रदास्तथा ॥ सरितः सागराश्चैव नानाविद्याधरोरगाः । तथा नागाः सुपर्णाश्च गन्धर्वाप्सरसां गणाः ॥
कृत्स्नं जगदिदं प्रीतं देवीनामानुकीर्तनात् ।' इति । न चैवं पर्यवसन्नस्य विधेरन्नदावसुदादिनामभेदेन बहुरूपत्वात्सर्वेभ्यः कामेभ्योऽन्नदेति नाम कीर्तयेदिति विधिनैव सिद्धे विष्णुधर्मोत्तरीयस्यान्नकामोन्नदेति नाम कीर्तयेदिति विशेषविधिवैयर्थ्यापत्तिरिति वाच्यम् । अस्य पर्यनुयोगस्य स्वर्गकामविधावपि तुल्यत्वात् । अनेन विधिनैव स्वर्गफलकत्वं ज्ञात्वानुष्ठाने. स्वर्गो नान्यथेत्यभ्युदयशिरस्कत्वादिरूपसमाधानस्यापि तुल्यत्वात् । परमार्थतस्तु तन्त्राणां स्मृतित्वाविशेषेऽपि मन्वादिस्मृतीनां कर्मकाण्डशेषत्वं तन्त्राणां तु ब्रह्मकाण्डशेषत्वमिति सिद्धान्तादुत्तरमीमांसीयदेवताधिकरणन्यायेन देवताविग्रहादेस्तान्त्रिकैरङ्गीकारात्तत्तत्कामनापूरकत्वादिगुणकं ब्रह्म ध्यातव्यमिति द्योतनमेव विशेषविधे: प्रयोजनम् । तथा च श्रुतिः-'अन्नादो वसुदानो विन्दते वसु य एवं वेदेति । अन्नमासमन्तादत्त इत्यन्नादः । वसुनो धनस्य दानं यस्मात्स वसुदानश्च परमेश्वरस्तमेवंप्रकारेण यो वेदोपास्ते स वस्वन्नं च विन्दत इति तदर्थात् । किञ्च । 'अन्नदायै नम' इति मन्त्रेण सार्वकाम्यवचनेन भयहरणकामप्रयोगे क्रियमाणे गौणमुख्याधिकरणन्यायेन तस्य मन्त्रस्य जघन्यवृत्त्या भयापहत्वप्रकारकस्मृतिजनकताया: सिद्धत्वेऽप्यन्नकामप्रयोगे मुख्यवृत्त्यैवान्नप्रदत्वप्रकारकस्मृतिजनकतया देवताया अपि झडित्यर्थोपस्थितिस्तत्प्रसादोऽपि झडित्येव स्यादिति विशेषद्योतनमपि प्रयोजनम् । अतएव स्कान्दे सूतगीतायां नामसु गौणमुख्यभेदेन फलभेदः स्मर्यते ।
'नामानि सर्वाणि तु कल्पितानि
___ स्वमायया नित्यसुखात्मलपे । तथापि मुख्यास्तु शिवादिशब्दा
भवन्ति संकल्पनया शिवस्य ।
For Private and Personal Use Only