SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 55 वामोत्सङ्गे तिष्ठति निषण्णा । अतएवाह शिवा । वश कान्तौ शिवः स्मृतः । कान्तिरिच्छा । परशिवेच्छारूपेत्यर्थः । इच्छारूपायाः शक्तेः शिवाधारकत्वादिति भावः । शिवाभेदाद्वा शिवा । तत्रं शिवपदनिरुक्तिस्तु शैवागमे 'वृत्तेः साक्षितया वृत्तिप्रागभावस्य च स्थितः । बुभुत्सायास्तथा ज्ञोऽस्मीत्यापातज्ञानवस्तुनः ॥ असत्यालम्बनत्वेन सत्यः सर्वजडस्य तु । साधकत्वेन चिद्रूपः सदा प्रेमास्पदत्वतः ॥ आनन्दरूपः सर्वार्थसाधकत्वेन हेतुना । सर्वसम्बन्धवत्त्वेन सम्पूर्णः शिवसंज्ञितः ॥ जीवेशत्वादिरहितः केवलः शिव एव स ।' इति । शिवं करोतीति वा शिवशब्दात् 'तत्करोती तिण्यन्तात्पचाद्यचि टाप् । शेतेऽस्मिन्सर्वमिति वा । 'सर्वनिघृष्वरिष्वेत्यादिना कर्तृभिन्नेऽर्थे औणादिकनिपातनात् । शिवाः शोभना गुणा अस्यां सन्तीति वा । अर्शआदित्वादच् । जैनेन्द्रव्याकरणे तु 'शिवादयश्चेति सूत्रम् । तत्सुभूतिचन्द्रेण व्याख्यातम् । शाम्यतीति शिव: क्वन इत्वमङ्गलोपश्च निपात्यत इति । 'समेधयति यं नित्यं सर्वार्थानामुपक्रमम् । शिवेति यन्मनुष्याणां तस्मादेव शिवः स्मृतः ॥ इति भारते। 'समा भवन्ति मे सर्वे दानवाश्चामराश्च ये । शिवङ्करोस्मि भूतानां शिवत्वं तेन मे सुरा ॥ इति च । 'यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदं सं च विचैति विश्वम्' इति श्रुतिः । 'त्रिलोचनं नीलकण्ठं प्रशान्तमिति च । तदेतत्सर्वं शिवाष्टोत्तरशतव्याख्याने संगृहीतमस्माभिः - 'प्रकृत्या नैर्मल्यादमलगुणयोगादपि शमाज्जगत्याधारत्वाद्भजदमृतदानाच्च भवतः । बलादिच्छाशक्तेः परमशिव वेदान्तनिकरै रसाधारण्येन व्यवहृतिमयासी: शिव इति ॥ शिवाभेदा वा शिवा । तदभेदस्य प्रवृत्तिनिवृत्ति (मित्त)ता च लिङ्गपुराणे दर्शिता 'यथा शिवस्तथा देवी यथा देवी तथा शिवः । तस्मादभेदबुद्ध्यैव शिवेति कथयन्त्युमाम् ॥ इति । तत्रैव स्थलान्तरे 'उमाशङ्करयोर्भेदो नास्त्येव परमार्थतः। द्विधाऽसौ रूपमास्थाय स्थित एको न संशयः॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy