________________
Shri Mahavir Jain Aradhana Kendra
इत्यारभ्य
56
ललितासहस्रनामस्तोत्रम्
इति । परमात्मा शिवः प्रोक्तः शिवा सैव प्रकीर्तितेति च । यज्ञवैभवखण्डेऽपि
www.kobatirth.org
इति । आगमे तु
Acharya Shri Kailassagarsuri Gyanmandir
'करुणासागरामेनां यः पूजयति शाङ्करीम् । किं न सिद्ध्यति तस्येष्टं तस्या एव प्रसादतः ॥ इत्यन्तम् । अथवा | वायोर्भार्या शिवानाम्नी । उक्तं च लैङ्गै—
चिन्मात्राश्रयमायायाः शक्त्याकारे द्विजोत्तमाः । अनुप्रविष्ठा या संविन्निर्विकल्पा स्वयंप्रभा ॥ सदाकारा परानन्दा संसारोच्छेदकारिणी । सा शिवा परमा देवी शिवाभिन्ना शिवङ्करी ॥
इति | आगमेऽपि -
इति । 'बालेन्दुशेखरो वायुः शिवः शिवमनोरमेति च । वायुपुराणेऽपि - ईशानस्य चतुर्थी या तनुर्वायुरिति स्मृता । तस्य पत्नी शिवानाम पुत्रश्चास्य मनोजव ॥'
इति । यद्वा । शिवं मोक्षं ददातीति शिवा । तदुक्तं देवीपुराणे
'समस्तभुवनव्यापी भर्ता सर्वशरीरिणाम् । पवनात्मा बुधैर्देव ईशान इति कीर्त्यते ॥ ईशानस्य जगत्कर्तुर्देवस्य परमात्मनः । शिवा भाया बुधैरुक्ता पुत्री चास्य मनोजव ॥
'शिवा मुक्तिः समाख्याता योगिनां मोक्षदायिनी । शिवाय जयते देवी ततो लोके शिवा स्मृता ॥'
पावकस्योष्णतेवेयं भास्करस्येव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं शिवस्य सहजा शिवा ॥' इति ।
एवमिच्छादिधर्मरूपापि न धर्मिणंप्रति गुणभूतेत्याह - स्वाधीनेति । स्वस्यात्मनोऽधीन आयत्तो वल्लभो भर्ता कामेश्वरो यस्याः । शिवस्य शक्त्यधीनात्मलाभकत्वाद्धर्म्येव धर्माधीन इत्यर्थः । तदुक्तं कालिकापुराणे
नित्यं वसति तत्रापि पार्वत्या सह नर्मकृत् । मध्ये देवीगृहं तत्र तदधीनस्तु शङ्करः॥
'शक्तो यया स शम्भुर्भुक्तौ मुक्तौ च पशुगणस्यास्य । तामेनां चिद्रूपामाद्यां सर्वात्मनास्मि
नतः ॥
For Private and Personal Use Only