SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra इत्यारभ्य 56 ललितासहस्रनामस्तोत्रम् इति । परमात्मा शिवः प्रोक्तः शिवा सैव प्रकीर्तितेति च । यज्ञवैभवखण्डेऽपि www.kobatirth.org इति । आगमे तु Acharya Shri Kailassagarsuri Gyanmandir 'करुणासागरामेनां यः पूजयति शाङ्करीम् । किं न सिद्ध्यति तस्येष्टं तस्या एव प्रसादतः ॥ इत्यन्तम् । अथवा | वायोर्भार्या शिवानाम्नी । उक्तं च लैङ्गै— चिन्मात्राश्रयमायायाः शक्त्याकारे द्विजोत्तमाः । अनुप्रविष्ठा या संविन्निर्विकल्पा स्वयंप्रभा ॥ सदाकारा परानन्दा संसारोच्छेदकारिणी । सा शिवा परमा देवी शिवाभिन्ना शिवङ्करी ॥ इति | आगमेऽपि - इति । 'बालेन्दुशेखरो वायुः शिवः शिवमनोरमेति च । वायुपुराणेऽपि - ईशानस्य चतुर्थी या तनुर्वायुरिति स्मृता । तस्य पत्नी शिवानाम पुत्रश्चास्य मनोजव ॥' इति । यद्वा । शिवं मोक्षं ददातीति शिवा । तदुक्तं देवीपुराणे 'समस्तभुवनव्यापी भर्ता सर्वशरीरिणाम् । पवनात्मा बुधैर्देव ईशान इति कीर्त्यते ॥ ईशानस्य जगत्कर्तुर्देवस्य परमात्मनः । शिवा भाया बुधैरुक्ता पुत्री चास्य मनोजव ॥ 'शिवा मुक्तिः समाख्याता योगिनां मोक्षदायिनी । शिवाय जयते देवी ततो लोके शिवा स्मृता ॥' पावकस्योष्णतेवेयं भास्करस्येव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं शिवस्य सहजा शिवा ॥' इति । एवमिच्छादिधर्मरूपापि न धर्मिणंप्रति गुणभूतेत्याह - स्वाधीनेति । स्वस्यात्मनोऽधीन आयत्तो वल्लभो भर्ता कामेश्वरो यस्याः । शिवस्य शक्त्यधीनात्मलाभकत्वाद्धर्म्येव धर्माधीन इत्यर्थः । तदुक्तं कालिकापुराणे नित्यं वसति तत्रापि पार्वत्या सह नर्मकृत् । मध्ये देवीगृहं तत्र तदधीनस्तु शङ्करः॥ 'शक्तो यया स शम्भुर्भुक्तौ मुक्तौ च पशुगणस्यास्य । तामेनां चिद्रूपामाद्यां सर्वात्मनास्मि नतः ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy