SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 200 www.kobatirth.org ललितासहस्रनामस्तोत्रम् अथ परिभाषायामेकत्रिंशत्पदानि विभजते शम्भोर्भाले मज्जज्जीवाभेदाच्चरे त्र्यङ्घ्रिः ॥ भवदृढभण्डो मन्दो गौणार्धं भूशिलाषाढे ॥ २२ ॥ - मित्ररूपिणी ॥ १६५ ॥ मित्राणां सूर्याणामिव रूपमस्याः । 'सुहृत्स्वरूपेति वा || १६५ ॥ नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी । Acharya Shri Kailassagarsuri Gyanmandir नित्यं सर्वकालं तृप्ता । नित्येन स्वरूपानन्देन वा तृप्ता । भक्तानां निधिरिव । कामपूरकत्वात् । नात्र पाक्षिकोऽपि निध्यै नम' इति प्रयोगः । जगन्नियामकत्वान्नियन्त्री | निखिलस्य कृत्स्नप्रपञ्चस्येश्वरी । मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥ १६६ ॥ मैत्रीकरुणामुदितोपेक्षा चेति चतस्रो वासनाः । सुखिषु मैत्री दुःखिषु करुणा पुण्येषु मुदिता पापिषूपेक्षेति व्यवस्थिता इति विष्णुभागवते प्रसिद्धाः । एताश्चत्तस्य शोधिकाः । तदुक्तमभियुक्तैः विधाय 'मैत्र्यादिचित्तपरिकर्मविदो क्लेशप्रहाणमिह लब्धसबीजयोगाः । ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ॥' इति । तथा च योगसूत्रमपि - 'मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावना- तश्चित्तप्रसादनमिति । इह सुखादिशब्दैस्तद्वन्तः प्रतिपादिता इति राजमार्तण्डः । मैत्र्यादिभिश्चतसृभिर्वासनाभिर्लभ्या । परमशिवस्य महाप्रलयकालीने ताण्डवे ब्रह्मविष्ण्वादेरपि नाशात्तदैषैव तत्साक्षिणी । उक्तञ्च 'कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य । मित्रस्य सूर्यस्येव रूपम् अस्याः सा । रूपिण्यै इति ॥ १६५ ॥ नित्यं सर्वदा तृप्ता तृप्तमती । तृप्तायै इति ॥ भक्तानां इष्टार्थदाने निधिः शेवधि: । निधये इति || जगन्नियामकत्वान्नियन्त्री । नियन्त्र्यै इति ॥ निखिलस्य जगत ईश्वरी स्वामिनी । ईश्वर्यै इति ॥ मैत्री आदिर्यासां करुणामुदितशान्तानां वासनानां चित्तवृत्तीनां ताभिरभ्यस्ताभिर्लभ्या । लभ्यायै इति ॥ महाप्रलयस्य आत्यन्तिकजगन्नाशस्य साक्षिभूतां । साक्षिण्यै इति ॥ १६६ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy