SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् निरवग्रहयोरपि तदविवक्षयेति तुल्यम् । तस्मात्सिद्धमुपासकानां सृष्टिस्थितिलयकर्तृत्वम् । अत एव शैवतन्त्रे - चित्तस्थितिवच्छरीरकरणबाह्येष्विति सूत्रे वार्तिककारैरुक्तम् 'एवं स्वानन्दरूपस्य शक्तिः स्वातन्त्र्यलक्षणा । यथेष्टं भावनिर्माणकारणीभवति स्फुटम् ॥' तत्सर्वमभिप्रेत्याह इति । 'स्थितिलयौ' इति सूत्रेऽप्येवम् । 'स्वशक्तिप्रचयो विश्वमिति सूत्रेऽपि - शक्तयोऽस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः । इत्यागमदिशा विश्वं स्वशक्तिप्रचयो यथा ॥ शिवस्य तत्समस्यापि तथास्य परयोगिनः । Acharya Shri Kailassagarsuri Gyanmandir 'रहस्यनामग्राहस्रभोजनेऽप्येवमेव हि । आदौ नित्याबलिं कुर्यात्पश्वाद्ब्राह्मणभोजनम् ॥ न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ॥ २९६ ॥ न तस्येति । उपनिषदुक्तसर्वोत्तमोपासनाशीलस्यापि 'संकल्पादेवास्य पितरः समुत्तिष्ठन्ती' त्याद्युच्चावचफलभोगिनोऽप्येकं दुर्लभं वस्तु जगत्साम्राज्यं वेदान्तिनामाशास्यमवशिष्यत एव अस्य तु तदपि सुलभमेवेत्यर्थः । अत एवातिरहस्यत्वादेतदितिकर्तव्यता नैतत्प्रकरणे निर्दिष्टा अपितु त्रिशतभोजनप्रकरण एव धर्मान्कथयित्वा तेषामिह वाचनिकोऽतिदेशः कृतः । तदुक्तं तत्प्रकरण एव ब्रह्माण्डपुराणे 'एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः । तस्यैव जन्म सफलं मुक्तिस्तस्य करे स्थिता ॥ 357 इति । अस्यार्थः- पूर्वं नित्याबलित्रिशतभोजनाख्यकर्मणोर्यथा पौर्वापर्यमुक्तम् एवमेव नित्याबलिसहस्र भोजनयोरपीति । अत्रेदं विचार्यते - एवं हि ब्रह्माण्डपुराणे स्मर्यते'महाषोडशिकारूपान्विप्रानादौ तु भोजयेदिति षोडशब्राह्मणभोजनात्मकं कर्म विधाय 'अभ्यक्तान्गन्धतैलेन स्नातानुष्णेन वारिणेत्यादिना च तदितिकर्तव्यतां प्रतिपाद्य एवं नित्याबलिं कुर्यादादौ ब्राह्मणभोजन' मिति वचनेनास्य कर्मणो नित्याबलिरिति संज्ञां प्रदर्श्य 'त्रिशतैर्नामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेदिति त्रिशतभोजनाख्यं कर्मान्तरं विधाय तत्पश्चात् 'तैलाभ्यङ्गादिकं दद्याद्विभवे सति भक्तित इत्यादिना चोच्चावचान्यङ्गानि विधाय. For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy