________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
182
ललितासहस्रनामस्तोत्रम् इति । सांख्यानां समाससूत्रमपि-त्रिविधं प्रमाण मिति । योगसूत्रमपि-प्रत्यक्षानुमानागमाः प्रमाणानीति । त्रीन्मार्गान्प्रत्यधिकारिणो नयतीति वा । दक्षिणोत्तरमार्गौ ब्रह्ममार्गश्चेति त्रयो मार्गा उत्तरत्र विवेचयिष्यन्ते । तथा चोक्तं देवीपुराणे
'दक्षिणं चोत्तर लोक तथा ब्रह्मायनं परम् ।
नयं सन्मार्गवर्ग च नेत्री त्रिनयना मता ॥ इति । लोलाक्षीणां स्त्रीणां यः कामो मन्मथस्तद्रूपिणी । शिवकामनिरासाय लोलाक्षीसम्बन्धित्वं कामविशेषणम् । कामाभिमानियोगेश्वरीरूपा वा । तदुक्तं वराहपुराणे
'कामः क्रोधस्तथा लोभो मदो मोहश्च पञ्चमः । मात्सर्य षष्ठमित्याहुः पैशुन्यं सप्तमं तथा ॥ असूया त्वष्टमी ज्ञेया इत्येता अष्ट मातरः। कामं योगेश्वरी विद्धि क्रोधं माहेश्वरी तथा ॥ लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव च । मोहः स्वयम्भूः कल्याणी मात्सर्य चेन्द्रजां विदुः ॥ यमदण्डधरा देवी पैशुन्यं स्वयमेव च । असूया च वराहाख्या इत्येताः परिकीर्तिताः ॥ इति । मालिनी हंसिनी माता मलयाचलवासिनी ॥ १४६ ॥
मालावत्त्वान्मालिनी । व्रीह्यादित्वादिनिः । एकपञ्चाशन्मातृकाभिमानिदेवताया मालिनीति संज्ञा तद्रूपा वा । यद्वा अस्ति देव्याः सखी मालिनीनाम्नी तद्रूपा वा । तदुक्तं वामनपुराणे पार्वतीविवाहप्रकरणे सप्तपदीक्रमणं प्रकृत्य
ततो हराधिर्मालिन्या गृहीतो दायकारणात् । किं याचसे ददाम्येष मुञ्चस्वेति हरोऽब्रवीत् ॥ मालिनी शङ्करं प्राह मत्सख्यै देहि शङ्कर । सौभाग्यं निजगोत्रीयं ततो मोक्षमवाप्यसि ॥
अथोवाच महादेवो दत्तं मालिनि मुञ्च माम् । इत्यादि । वृत्तविशेषरूपा मन्दाकिनीरूपा वा ।
'मालिनी वृत्तभेदे स्यान्मालाकारस्त्रियामपि ।
चम्पानगर्या गौर्या च मन्दाकिन्यां च मालिनी ॥ मालिनी मालायुतत्वात् । मालिन्यै इति || वाहने हंसत्वाद्धंसिनी । हंसिन्यै इति || माता मातृकारूपा । मात्रे इति ॥ मलयाचले वसतीति सा । वासिन्यै इति ॥ १४६ ॥
For Private and Personal Use Only