________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
183 इति विश्वः । सप्तवर्षा कन्या मालिनीत्युच्यते तद्रूपा वा । 'सप्तभिर्मालिनी सा स्यादिति कन्याप्रकरणे धौम्यवचनात् । हंसा यतिविशेषा अस्यामभेदेन सन्तीति हंसिनी । हंस इत्यजपामन्त्रो वा । सर्वजनयितृत्वान्माता । मातृकारूपा वा । 'मन्त्राणां मातृभूता च मातृका परमेश्वरीति स्कान्दात् । प्रमात्रर्थकं पुंलिङ्ग वा । प्रकाशोऽत्र विशेष्यः । अथवा दशमीतिथिनित्यामन्त्रस्य मातेति संज्ञा । नामपारायणे तथा दर्शनात् तद्रूपेत्यर्थः । कायावरोहणाख्यक्षेत्राधिष्ठात्रीयं 'माता कायावरोहण' इति पानात् । लक्ष्मीबीजस्यापि मातेति संज्ञा । 'श्रीर्मा रमा च कमला माता लक्ष्मीश्च भङ्गले ति विश्वाख्योक्तेः । शाबरचिन्तामणौ प्रसिद्धा मलयालयभगवती तद्रूपत्वान्मलयाचले वसतीति तथा ॥ १४६ ।। अथ परिभाषायां पञ्चत्रिंशन्नामानि विभजते
गलफफशोभावेगः शंभोर्वेदे चतु)मः ।
भूर्विस्तादाजैको मोदाङ्गणवासतो नतिहत् ॥ १९ ॥ अत्र स्ताद्राजेत्यनेनार्धसमाप्त्युत्तरमेकपदेनैकं नामेत्येतावन्मात्रोक्तावपि परत्र मोदाङ्गणेति पञ्चाक्षरनामकीर्तनबलात्प्रथमस्यैकादशाक्षरात्मत्वलाभो न्यायगम्यः । तावत एव परिशेषात् । चरमतकारस्य स्वरयोगाभावान्नाक्षरसंख्यापरता ॥ १९ ॥
सुमुखी नलिनी सुभूः शोभना सुरनायिका । __ शोभनं मुखं यस्याः सा सुमुखी । ज्ञानेन मुखकान्तेराधिक्यात् । 'शोभतेऽस्य मुखं य एवं वेदेति श्रुतेः । 'ब्रह्मविद इव ते सौम्य मुखमाभाती ति श्रुतेश्च । षोडश्यङ्गत्वेनोपास्यदेवताविशेषो वा सुमुखी । करचरणमुखनेत्राद्यवयवानां कमलरूपत्वात्सृष्टिन्यायेन नलिनी । भागीरथीरूपत्वाद्वा । 'नन्दिनी नलिनी गङ्गेति तदीयद्वादशनामसु गणनात् । नलाख्यो राजा यस्यामुपासनया तादात्म्येन निविष्ट: सेति वा । शौभने भ्रुवौ यस्याः सा सुभ्रूः सौन्दर्यशीलत्वाच्छोभना । 'सुषुमं साधु शोभन मिति कोशः । सुराणां नायिकेश्वरी 'महत्तरा महिमा देवतानामिति श्रुते : ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ १४७ ॥
शोभनं मुखं यस्याः सा । मुख्य इति ॥ नेत्रादीनां पद्यतुल्यत्वात् । नलिन्यै इति शौभने भुवौ यस्याः सा । सुभ्रुवे इति ॥ शौभना सौन्दर्यशीला । शोभनायै इतेि । सुराणां नायिका ईश्वरी । नायिकायै इति । ___कालःकण्ठे यस्य तस्य स्त्री । कण्ठ्य इति ॥ कान्तिरस्या अस्तीति सा । मत्यै इति ॥ दुष्टा [न्] क्षोभयतीति सा । क्षोभिण्यै इति ॥ सूक्ष्मं दुर्जेयं रूपम् अस्याः सा । रूपिण्यै इति ॥ १४७॥
For Private and Personal Use Only