________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
22
ललितासहस्रनामस्तोत्रम् भगवतीच्छारूपायाः शासनाज्ञापरपर्यायप्रवर्तनाय नित्यत्वाच्छास्तीति प्रवर्तमाननिर्देशोऽप्युपपद्यते । 'आक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्ति मितिवत् ॥ ४७ ॥
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः।
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ ४८ ॥ निगमयति ॥ ४८ ॥
पठन्ति भक्त्या सततं ललितापरितुष्टये।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥ ४९ ॥ तत्र हेतुं प्रवक्ष्यामीत्युपक्रान्तमर्थमुपसंहरन्नेव सङ्गतिदर्शनपूर्वकशिष्यावधानाय प्रतिजानीते ॥ ४९ ॥
आवश्यकत्वे हेतुत्वे मया प्रोक्तो मुनीश्वर ।
इदानीं नामसाहसं वक्ष्यामि श्रद्धया शृणु ॥ ५० ॥ आवश्यकत्व इति ॥ ५० ॥
अथ ध्यानश्लोकः सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम्॥५१॥ अस्य श्रीललितासहस्रनामस्तोत्रमालामन्त्रस्य वशिन्यादिभ्यो वाग्देवताभ्य ऋषिभ्यो नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीमहात्रिपुरसुन्दर्यै देवतायै हृदये । क ४ बीजाय नाभौ । स ३ शक्तये गुह्ये । ह ५ कीलकाय पादयोः । चतुर्विधपुरुषार्थसिध्यर्थे जपे विनियोगाय सर्वाङ्गे । कूटत्रयद्विरावृत्य बालया वा षडङ्गद्वयम् । अथ
'ऋषिर्गुरुत्वाच्छिरसि ध्येयत्वाद्देवता हृदि ।
छन्दोक्षरत्वाज्जिह्वायां न्यस्तव्यं मन्त्रवित्तमैः॥ इत्यादिरीत्या ऋषिन्यासस्थानानि प्रपञ्चसारोक्तानि शैवशाक्तादिभेदेन न्यासे मुद्राविशेषाः पदार्थादर्शोक्तास्तत्तद्वासनाश्च जपप्रकरण एवास्माभिर्विवृता इति नेह लिख्यन्ते।
माणिक्यशब्दात्तस्येदमित्यण् । अर्शआद्यच् । ततश्च माणिक्यकिरीटवति मौलौ स्फुरन् शोभमानस्तारानायकश्चन्द्र एव शेखरः शिरोभूषणं यस्यास्ताम् । उत्तमपरो वा
For Private and Personal Use Only