SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 ललितासहस्रनामस्तोत्रम् साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥ १८६ ॥ राजसूयेन यष्टा मण्डलेश्वरो वा राजाधिराजो वा सम्राट् । तस्य भावः साम्राज्यं तद्दत्ते । 'येनेठं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राट....॥ इत्यग्निपुराणीयकोशात् । सत्ये अनुल्लङ्घये सन्धे प्रतिज्ञामर्याद यस्याः । सागराः समुद्रा एव मेखला काञ्ची यस्या भूमेः सा ॥ १८६ ॥ दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी । धियं ज्ञानं क्षिणोति प्रापयतीति दीक्षा । 'अथातो दीक्षा कस्य स्विद्धतोर्दीक्षित इत्याचक्षत' इत्यारभ्य 'तं वा एतं धीक्षितं सन्तं दीक्षित इत्याचक्षत' इत्यन्तादाथर्वणब्राह्मणात्। 'शिष्येभ्यो मन्त्रदानेन पापं क्षपयतीति वा। दीयते कृपया शिष्ये क्षीयते पापसञ्चयः । तेन दीक्षेति कथिता..........................।' इति परानन्दतन्त्रात् । सा अस्य सजातेति दीक्षितस्तदभिन्ना । दैत्यानां भण्डादीनां शमनी नाशिका । सर्वान् लोकान् स्ववशे कुरुते । वशमिति मान्तमव्ययम् । प्रतियोगित्वाभावः सर्वार्थदात्री सावित्रीसर्वेषां चतुर्णामर्थानां पुरुषार्थानां दात्री । तृन्नन्तयोगे 'न लोकेति षष्ठया एव निषेधात्कृद्योगलक्षणषष्ठ्याः 'तृजकाभ्यामिति समासनिषेधेऽपि शेषषष्ठ्या समासः । उक्तञ्च देवीपुराणे 'धर्मादींश्चिन्तितानर्थान्सर्वलोकेषु यच्छति। __अतो देवी समाख्याता सर्वैः सर्वार्थसाधनी ॥ __साम्राज्यं सार्वभौमत्वं ददातीति सा । दायिन्यै इति ॥ सत्ये अनुल्लंघ्ये सन्धे प्रतिज्ञामर्यादे यस्याः सा । सन्ध्यायै इति ॥ सागरा: मेखला: परिधीरूपाः यस्याः भूमेस्तद्रूपा । मेखलायै इति ॥ १८६ ॥ ___ मन्त्रादिदानेन पापादि क्षपयतीति दीक्षा सा अस्यां सञ्जातेति सा । दीक्षितायै इति ॥ दैत्यानां शमनी नाशिका | शमन्यै इति ॥ सर्वेषां लोकानां वशं करोतीति सा । कयें इति ॥ __ सर्वेषां अर्थानां पुरुषार्थानां दानकी । दात्र्यै इति ॥ सवितुर्जगज्जनकस्येयं सावित्री । सावित्र्य इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy