SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 233 सौभाग्यभास्कर-बालातपासहितम् इति | विष्णुभागवते त्वत्रैव 'नाराधितो यैः पुरुषः पुराण' इति द्वितीयचरणः पठ्यत इति भेदः । शोभनाऽसुरनायिकेत्यत्र शोभनानामसुराणां प्रह्लादादीनामित्यर्थं निर्वर्ण्य प्रकृते नामत्रयमपि सुवचम् ॥ १८४ ॥ राजराजेश्वरी राज्यदायिनी राज्यवल्लभा। राज्ञां देवराजादीनां ये राजानो ब्रह्मविष्णुरुद्रास्तेषामपीश्वरी । राजराजस्य कुबेरस्येश्वरी वा । राज्यं स्वाराज्यवैकुण्ठकैलासाधिपत्यादिकं दातुं शीलमस्याः । पूर्वोक्तानि राज्यानि वल्लभानि प्रियाणि यस्याः । राज्यशब्देन तत्पतयो राजानो वा कथ्यन्ते । अत एव श्रीनगरे तेषां वासः स्मर्यते । यदाह दूर्वासः -- 'मध्यक्षोण्याममुयोर्महेन्द्रनीलात्मकानि च सरांसि । शातोदरीसहायान्भूपालानपि पुनः पुनः प्रणुमः ॥ इति । अमुयोरित्यस्य त्रयोदशचतुर्दशप्रकारयोरित्यर्थः । राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १८५ ॥ राजन्ती शोभमाना कृपा यस्याः । राज्ञां नृपाणामिन्द्रादीनां च पीठेषु सिंहासनेषु निवेशिता निजा आश्रिता यया ॥ १८५ ॥ राज्यलक्ष्मी: कोशनाथा चतुरङ्गबलेश्वरी। राज्याभिमानिनी लक्ष्मी राज्यलक्ष्मीः । यस्या मन्त्रस्तन्त्रराजे प्रसिद्धः । कोशस्य भाण्डागारस्य दिव्यस्य अन्नमयादेर्वा नाथा स्वामिनी । चत्वारि हस्त्यश्वरथपादातरूपाण्यङ्गानि येषां तेषां बलानामीश्वरी । अङ्गान्येव बलं येषां तेऽङ्गबला व्यूहाः । चतुरवयवका ये व्यूहास्तेषामीशित्री वा अङ्गबलेश्वरशब्द एव वा व्यूहवाची । तेन द्विगुत्वान्डीष् । चतुर्थव्यूहात्मेत्यर्थः । ते च वासुदेवाद्या वैष्णवेषु पुराणेष्विव शैवशाक्तेष्वपि पुराणेषु प्रसिद्धास्ते त इहोदाहार्याः । शरीरपुरुषः छन्दपुरुषो वेदपुरुषो महापुरुष इति बढ्चोपनिषदुक्ता वा । राज्ञां देवराजादीनां राजानः ब्रह्मादयः तेषां ईश्वरः परशिवस्य तस्य स्त्री । ईश्वर्यं इति ॥ सेवकानां राज्यदानं शीलं अस्या सा । दायिन्यै इति ॥ राज्यं जगत् साम्राज्यं वल्लभं प्रियं यस्याः सा । वल्लभायै इति ॥ ___ राजन्ती कृपा यस्याः सा । कृपायै इति ॥ राज्ञां इन्द्रादीनां पीठेषु राज्यासनेषु निवेशिता निजाश्रिताः यया । अश्री(आश्रि)तायै इति ॥ १८५ ॥ राज्यसम्बन्धिनी या लक्ष्मीस्तद्रूपा । लक्ष्म्यै इति ॥ कोशानां भाण्डागाराणां धनसञ्चयानां नाथा स्वामिनी । नाथायै इति ॥ हस्त्यश्वरथपदत्यात्मकचतुरङ्ग युतबलेश्वरी नियन्त्री । ईश्वर्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy