SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 सौभाग्यभास्कर-बालातपासहितम् इति । सवितुर्जगत्प्रसूतेः परशिवस्येयं सावित्री । 'प्रजानां च प्रसवनात्सवितेति निगद्यत' इति विष्णुधर्मोत्तरात् । 'सवितृप्रकाशकरणात्सावित्रीत्यभिधाभवेत्। जगतः प्रसवित्रीति हेतुनानेन वापि च ॥ इति भारद्वाजस्मृतेश्च । 'सावित्री प्रसवस्थिते रिति वासिष्ठरामायणाच्च । देवीपुराणे तु 'त्रिदशैरर्चिता देवी वेदयोगेषु पूजिता । भावशुद्धस्वरूपा च सावित्री तेन सा समृता ॥ . इत्युक्तम् । देवीभागवते तु 'सवणं स्यन्दनार्थे च धातुरेष निपात्यने । सवणे तेजसोत्पत्तिः सावित्री तेन कथ्यते ॥ इत्युक्तम् । इयं च पुष्करतीर्थाधिष्ठात्री देवता । तदुक्तं पद्मपुराणे-'सावित्री पुष्करे नाम्ना तीर्थानां प्रवरे शुभ' इति ॥ अथ परिभाषायां षट्त्रिंशन्नामानि विभजते देहगुणाद्भवलेशाद्विस्तरूपं दिवाभूरि । वारिगणेभाविगुणास्त्रिपदलताभावजववादाः ॥२६॥ -सच्चिदानन्दरूपिणी ॥ १८७॥ सत्त्वं चित्त्वमानन्दश्च रूपं स्वरूपमत एव विद्यान्तरेषूपसंहार्यमस्या इति सच्चिदानन्दरूपिणी ॥ १८७ ॥ इति भास्कररायेण कृते सौभाग्यभास्करे । सप्तमेन शतेनाभूदष्टमी भोगदाकला ॥ ७०० ॥ इति श्री सौभाग्यभास्कराभिख्ये ललिता सहस्रनाम भाष्ये सप्तमशतकं नामाष्टमीकला ॥ ८॥ सत् चित् आनन्दश्च रूपं अस्या इति । रूपिण्यै इति ॥ १८७ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy