________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
235
सौभाग्यभास्कर-बालातपासहितम् इति । सवितुर्जगत्प्रसूतेः परशिवस्येयं सावित्री । 'प्रजानां च प्रसवनात्सवितेति निगद्यत' इति विष्णुधर्मोत्तरात् ।
'सवितृप्रकाशकरणात्सावित्रीत्यभिधाभवेत्।
जगतः प्रसवित्रीति हेतुनानेन वापि च ॥ इति भारद्वाजस्मृतेश्च । 'सावित्री प्रसवस्थिते रिति वासिष्ठरामायणाच्च । देवीपुराणे तु
'त्रिदशैरर्चिता देवी वेदयोगेषु पूजिता ।
भावशुद्धस्वरूपा च सावित्री तेन सा समृता ॥ . इत्युक्तम् । देवीभागवते तु
'सवणं स्यन्दनार्थे च धातुरेष निपात्यने ।
सवणे तेजसोत्पत्तिः सावित्री तेन कथ्यते ॥ इत्युक्तम् । इयं च पुष्करतीर्थाधिष्ठात्री देवता । तदुक्तं पद्मपुराणे-'सावित्री पुष्करे नाम्ना तीर्थानां प्रवरे शुभ' इति ॥ अथ परिभाषायां षट्त्रिंशन्नामानि विभजते
देहगुणाद्भवलेशाद्विस्तरूपं दिवाभूरि । वारिगणेभाविगुणास्त्रिपदलताभावजववादाः ॥२६॥
-सच्चिदानन्दरूपिणी ॥ १८७॥ सत्त्वं चित्त्वमानन्दश्च रूपं स्वरूपमत एव विद्यान्तरेषूपसंहार्यमस्या इति सच्चिदानन्दरूपिणी ॥ १८७ ॥
इति भास्कररायेण कृते सौभाग्यभास्करे । सप्तमेन शतेनाभूदष्टमी भोगदाकला ॥ ७०० ॥
इति श्री सौभाग्यभास्कराभिख्ये ललिता सहस्रनाम भाष्ये
सप्तमशतकं नामाष्टमीकला ॥ ८॥
सत् चित् आनन्दश्च रूपं अस्या इति । रूपिण्यै इति ॥ १८७ ॥
For Private and Personal Use Only