________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
222
ललितासहस्रनामस्तोत्रम्
इति । सत्यमानन्दश्च स्वरूपं यस्याः । अत्र सत्येति भिन्नं पदमाश्रित्यामेयात्मेत्येकं पदं कर्तुं शक्यते । 'सच्च त्यच्चाभवदिति श्रुतेः सत्या । प्राणान्नादित्यरूपा वा । 'सदिति प्राणस्तीत्यन्नमयमित्यसावादित्य' इति श्रुतेः । सति येति विकर्षेण त्र्यक्षरत्वेप्युच्चारणं मेलनेन द्वयक्षरस्यैवेति ज्ञेयम् । इदञ्च 'इयादिपूरण' इति छन्दःसूत्रव्याख्यानावसरे छन्दोभास्करे प्रपञ्चितमस्माभिः । सत्सु साधुरिति वा सत्या । सत्यभामा स्वरूपेति वा । आनन्दः स्वरूपमस्या इत्यानन्दरूपिणी । अत एवोत्तरमी - मांसायाम्- 'आनन्दादयः प्रधानस्येति तार्तीयीकाधिकरणे आनन्दादिधर्माणां स्वरूपत्वादेव विद्यान्त- रेषूपसंहारः साधितः ।
लोपामुद्रार्चिता लीलाक्लृप्तब्रह्माण्डमण्डला ॥ १७९ ॥
लोपामुद्रयागस्त्यपत्न्या कर्त्यार्चितोपासिता । तदुक्तं ब्रह्माण्डपुराणे - पत्न्यस्य लोपा - मुद्राख्या मामुपास्तेति भक्तित इति । त्रिपुरासिद्धान्तेऽपि -
'अगस्त्यपत्न्या लोपाख्यमुद्रायाः परमेश्वरी । प्रसन्नत्वादियं देवी लोपामुद्रेति गीयते ॥
इति । अत एव लोपामुद्रा चासावर्चिता चेत्यपि सुवचम् । लोपामुद्राख्यविद्यया करणेन वा पूजिता । 'विद्यातृतीयखण्डेन कुर्यात्सर्वोपचारका निति कादिमतात् । लीलामात्रेणानायासेन क्लृप्तानि ब्रह्माण्डमण्डलानि यस्याः । तदुक्तमस्माभिर्देवीस्तवे'विधिविष्णुमुखामरोदयस्थितिनाशेषु शिवोऽप्यनीश्वरः ।
जगदम्ब तव त्वयं क्रमः क्षणमुद्दालकपुष्पभञ्जिका ॥'
इति । उद्दालकेत्यादिनवाक्षरं क्रीडाविशेषस्य नाम | शक्तिसूत्रमपि - 'स्वेच्छया स्वभित्तौ विश्वमुन्मीलति ॥ १७९ ॥
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
दृश्यविलक्षणत्वाददृश्या । चक्षुरादीन्द्रियायोग्या वा । 'न दृष्टेर्द्रष्टारं पश्येदिति श्रुतेः । उक्तञ्च देवीभागवते तृतीयस्कन्धे - 'निर्गुणस्य मुने रूपं न भवेदृष्टिगोचरमिति प्रक्रम्य निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च परः पुमानित्यन्तम् । दृश्यस्य व्यावहारिकस्य
लोपामुद्रया अगस्त्यपत्न्या अर्चिता । अर्चितायै इति ॥ लीलया क्लृप्तानि ब्रह्माण्डानां मण्डलानि यस्याः सा । मण्डलायै इति ॥ १७९ ॥
न दृश्या अदृश्या | अदृश्यायै इति ॥ दृश्यैः रहिता चिद्घनत्वात् । रहितायै इति ॥ विशेषेण जानातीति सा । ज्ञात्र्यै इति ॥ वेद्यैर्वर्जिता रहिता । वर्जितायै इति ॥
For Private and Personal Use Only