________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
153
सौभाग्यभास्कर-बालातपासहितम् इति । अपक्वाणवमलवज्जीवत्वादेव मन्त्राणामणुसंज्ञपि । एवं षड्विधानामपि पशूनां मलपाकतारतम्यानन्त्यादनन्ता भेदाः । तेषां च तत्तत्तारतम्याहयोनिप्रापणैश्वर्यदानान्यपि भोगेन मलपाकार्थत्वात्पाशविमोचनरूपाण्येव । तथा च पशूनामुक्तरूपाणां पाशान्मलान्विशेषेण तत्तद्योग्यतानुसारेण मोचयतीति पशुपाशविमोचिनी । न च मोचनस्य शिवकार्यत्वात्कथं तत्र देव्याः कर्तृत्वमिति वाच्यम् । मोचकत्वशक्तिमन्तरेण शिवस्य तदयोगेन मोचनकर्तृताया अन्वयव्यतिरेकाभ्यां शक्तावेव स्वीकर्तुं युक्तत्वात् । तदुक्तमभियुक्तैः
'शक्तो यया स शम्भुर्भुक्तौ मुक्तौ च पशुगणस्यास्य ।
तामेनां चिद्रूपामाद्यां सर्वात्मनास्मि नत ॥ इति । किञ्च स्वातन्त्र्यं हि कर्तृत्वम् । 'स्वतन्त्रः कर्ता' इति पाणिनिसूत्रात् । उच्च शक्तिमतमेव । तथा च शक्तिसूत्रम्-'चितिः स्वतन्त्रा विश्वसिद्धिहेतु रिति । यत्तु 'चैतन्यमात्मेति शिवसूत्रं तत्स्वातन्त्र्यानिर्देशान्नपुंसकलिङ्गबलाच्च कर्तृत्वादिधर्माभावपरम् । यत्तु
'चितिः स्वतन्त्रा विश्वसिद्धिहेतुरित्याद्यसूत्रं किल शक्तिशास्त्रे ।
चैतन्यमात्मेति तु शैवशास्त्रे शिवश्च शक्तिश्च चिदेव तस्मात् ॥ इत्यभियुक्तैरुच्यते तत्तु शक्तिमतोरभेदाभिप्रायेणेति तु शैवरहस्यनिष्कर्षः।
संहताशेषपाखण्डा सदाचारप्रवर्तिका ॥ १२९ ॥ ___संहृता नाशिता अशेषाः समस्ताः पाखण्डा यया सा तथोक्ता | पाखण्डस्वरूपं च लैङ्गे
'वेदबाह्यव्रताचाराः श्रौतस्मार्तबहिष्कृताः।
पाखण्डिन इति ख्याता न संभाष्या द्विजातिभिः ॥ इति । ब्रह्मवैवर्तेऽपि
पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति । परिगणितानि विद्यास्थानान्यधिकृत्य
'एतत्सत्यमितश्चान्यत्पाखण्डं बुद्धिकल्पितम्। दैत्यानां मोहनार्थाय महामोहेन निर्मितम् ॥
___ संहृता नाशिता अशेषा अखिलाः पाखण्डा वेदार्थदूषकाः यया सा | पाखण्डायै इति । सन्तः उत्तमा ये आचाराः तेषां प्रवर्तिका । प्रवर्तनक: । प्रवर्तिकायै इति ॥ १२९ ॥
For Private and Personal Use Only