SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 343 पक्षमिति मासापवादः । एकवारमिति त्रिरावृत्तेः । अतन्द्रितो निद्राप्रमीलादिरहितः । इदञ्च च सर्वत्राप्यावश्यकमप्यस्मिन्प्रयोगेऽत्यावश्यकमिति द्योतनायोक्तम्, तेन च निशीथेऽयं प्रयोग इत्यपि सूचितम् । तस्य तत्कर्तृकात्तत्कर्मकाद्वा अत्र मात्रपदाभावेन संकल्पे स्त्रीणां वशीकरणार्थमित्युल्लेख: कार्य इति ध्वन्यते ॥ २७५ ॥ एवमर्थकामावुक्त्वा धर्मप्रदान्प्रयोगान्बहुभिः प्रकारैर्वक्तुमुपक्रममाणः प्रथमप्रयत्नसाध्यं धर्ममाह यः पठेन्नामसाहनं जन्ममध्ये सकृन्नरः । तदृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥ २७६ ॥ य इति । जन्ममध्य इत्यनेन यावज्जीवषण्मासैकमासैकपक्षाणां पक्षाणामपवादः । एकवारमित्यस्यैवानुवृत्त्या सिद्धावपि मण्डूकप्लुत्या त्रिवारपदानु- वृत्तिशङ्का मा प्रसाङ्क्षीदिति सकृदित्यनेन प्रतिप्रसवः । तदृष्टिगोचराः तत्कर्तृकचाक्षुषप्रत्यक्षविषयाः सर्वे प्रणिन इति शेषः || २७६ ॥ अथ दानक्रियासम्प्रदानकारकनिष्ठपात्रताशरीरघटकत्वेन धर्मप्रदत्वमाह चतुर्भि: यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने । अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ॥ २७७ ॥ य इति । देयमित्यत्र ललितोपासकेनेति शेषः । श्रीदेवीप्रीतिमिच्छतेत्युत्तरग्रन्थानुसारात् । तेनानुपासकेनान्येभ्योऽपि देयं सम्प्रदानत्वाविशेषादिति सिद्ध्यति । 'प्रवृत्ते शाम्भवीचक्रे सर्वे वर्णा द्विजातय' इति कुलार्णववचनेन ब्राह्मणधर्मातिदेशो न श्रुतिस्मृतिप्राप्तसम्प्रदानत्वविषयः, अपितु यागसमयेऽस्पृश्यतादिधर्ममात्रपर इत्याशयेनाह-द्विजन्मन इति । ब्राह्मणायेत्यर्थः । अन्नमित्यादिदेनमात्रोपलक्षणम् । अन्येभ्य: सहस्रनामस्वनादरशीलेभ्य उपासकाभासब्राह्मणेभ्यः कदाचन श्रुतिस्मृतिविहिताविज्यश्राद्धादिकालेऽपि न दद्यादित्यर्थः । तत्राप्युपास्तिपरा एवावश्यका इत्याशयः ॥ २७७ ॥ श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति । यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ॥ २७८ ॥ मन्त्रराज श्रीविद्याम् । अत्र त्रयाणां समुच्चये सत्पात्रताम्, अन्यतमाभावे तारतम्यम्, त्रयाणामप्यभावे पात्रत्वाभावश्चेति न्यायत एव सिद्ध्यति ।। तदयं निष्कर्ष:- सम्प्रदानतावच्छेदकानामेषां त्रयाणां विशेषणानां मध्ये एकैकविशेषणकास्त्रयो द्विद्विविशेषणका अपि त्रयस्त्रिविशेषणक एकस्त्रयाभाववानन्य इत्यष्टविधा ब्राह्मणाः प्रस्ताररीत्या भासन्ते यद्यपि तथापि चक्रराजार्चकत्वस्य For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy