SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमशतकं नाम दशमी बोधिनी कला पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ २०३ ॥ षट्त्रिंशत्तत्त्वविग्रहशीलत्वात्पुष्टा । बहुभिर्गुणैर्ब्रह्मरसेन ब्राह्मणैर्वा पुष्टा । 'ब्राह्मणैः पोषितं ब्रह्मेति स्मृतेः । 'ब्रह्मायुष्मतद्ब्राह्मणैरायुष्मदिति श्रुतेश्च । सर्वेषामादिभूतत्वात्पुरातना डीबभावश्छान्दसः । पुरातना गुणा अस्यां सन्तीत्यर्थे मत्वर्थीयाच्प्रत्ययान्ताद्वा टाप् अत एव सर्वेषां पूज्या पूजयितुं योग्या । प्रतीक्ष्या वा । पुष्कं पोषणं रात्यादत्तेऽसौ पुष्करा । पुष्कराख्यतीर्थरूपा वा । रलयोरभेदाव्याप्तेति वा । पुष्कराणीव कमलानीवेक्षणानि नयनानि यस्याः। 'पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः । ओषधीद्वीपविहगतीर्थरागोरगान्तरे ॥ पुष्कर तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च । इति विश्वः। एवं पुष्कराख्यो योगोऽपि पाये प्रसिद्धः 'विशाखास्थो यदा भानुः कृत्तिकासु च चन्द्रमाः। संयोगः पुष्करो नाम पुष्करेष्वतिदुर्लभः ॥ इति । पुष्करशब्दः पृथिवीपरोऽपि । तदुक्तं पद्मपुराण एव 'या पद्मकर्णिका देवास्तां पृथ्वी परिचक्षते । ये पो सारगुरवस्तान् दिव्यान्पर्वतानिह ॥ यानि पर्णानि पद्मस्य म्लेच्छदेशास्तु तेऽभवन् । यान्यधोभागपत्राणि ते सर्पाणां सुरद्विषाम् ॥ एवं नारायणस्यार्थे मही पुष्करसम्भवा । प्रादुर्भावोच्छ्रयस्तस्मान्नाम्ना पुष्करसंज्ञिता ॥ इति । तेन यथासम्भवं मह्यादिविषये क्षण उत्सवो निर्व्यापारस्थितिर्वा यस्या इति वार्थः । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षण' इत्यमरः । सप्तम्या अलुक् । पुष्करशब्दो न्यग्रोधवृक्षपरोऽपि दृश्यते । पुष्करद्वीपपदस्य तद्वत्त्वेन मत्स्यपुराणे निर्वचनदर्शनात्-'न्यग्रोधः पुष्करद्वीपे पुष्करस्तेन सः स्मृत' इति । विष्णुपुराणेऽपि-'न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तम मिति । 'स प्रजापतिरेकः पुष्करपणे समभवदिति श्रुतिरपि । ___पुष्टा पुष्टिमती सर्वात्मकत्वात् । पुष्टायै इति ॥ सर्वजगतामादिभूतत्वात् पुरातना । पुरातनायै इति ॥ सर्वेषां पूजनयोग्या । पूज्यायै इति ॥ पुष्कराख्यतीर्थरूपा । पुष्करायै इति ॥ पुष्कराणीव कमलानीव ईक्षणानि नेत्राणि यस्याः सा । ईक्षणायै इति ॥ २०३ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy