________________
Shri Mahavir Jain Aradhana Kendra
228
www.kobatirth.org
इति । लैङ्गे तूक्तम्
ललितासहस्रनामस्तोत्रम्
पत्न्यः सुवर्चला चोम सुकेशी चापरा शिवा । स्वाहादितिस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥ शनैश्वरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः स्वर्गोऽथ सन्तानो बुधश्वानुक्रमात्सुताः ॥'
'अष्टौ प्रकृतयो देव्या मूर्तयः परिकीर्तिताः । तथा विकृतयस्तस्या देहा बद्धविभूतयः ॥ इति । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥'
इति । भगवता गीता मूर्तयो यस्या इति वा । कुलाष्टकस्वरूपेत्यर्थो वा । तच्च समयाचारस्मृतौ—
Acharya Shri Kailassagarsuri Gyanmandir
'गणिका शौण्डिकी चैव कैवर्ती रजकी तथा । तन्त्रकारी चर्मकारी मातङ्गी पुंश्चली तथा ॥
इति । अथवा 'स्वल्पाङ्गी दीर्घकेशी या सानङ्गकुसुमा मते त्यादिना रुद्रयामले अष्टानां लक्षणान्युक्तानि । लक्ष्याणि तु तृतीयावरणे प्रसिद्धानि तदष्टकरूपा । ब्राह्मयादिवशिन्यादिस्वरूपेति वा । 'अजामेकां लोहितशुक्लकृष्णा' मित्यादिश्रुतिप्रसिद्धाया अविद्यारूपाया अजाया जेत्री । ज्ञानरूपत्वादज्ञाननाशिकेति यावत् । लोकानां चतुर्दशसंख्यानां यात्रां प्रलयं संरक्षणं वा विधातुं शीलमस्याः ।
एकाकिनी
एकाकिनी द्वितीयराहित्यात् । 'एकादाकिनिच्चासहाय' इति प्रत्ययः । सोऽबिभेत्तस्मादेकाकी बिभेति सहायमीक्षांचक्रे यन्मदन्यन्नास्ति कस्मान्नु विभेमीति तत एवास्य भयं वीयाये'ति बृहदारण्यकश्रुतेः । देवीपुराणे
'एकैव लोकान् ग्रसति एकैव स्थापयत्यपि । एकैव सृजते विश्वं तस्मादेकाकिनी
अथ परिभाषायां चतुस्त्रिंशन्नामानि विभजते
एकाकिनी द्वितीयराहित्वात् । एकाकिन्यै इति ॥
भूगीर्णाबलखेदालम्बारम्भाविभोर्वदेद्भावम् । हस्ती द्विर्वैकं वा भजते वातूलमन्दमृगान् ॥ २५ ॥
For Private and Personal Use Only
मता ॥ इति ।