________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
229
सौभाग्यभास्कर-बालातपासहितम् - एकमित्यस्य द्वादशाक्षरमेकं नामेत्यर्थः ॥ २५ ॥
-भूमरूपा निर्द्वता द्वैतवर्जिता ॥ १८२ ॥ 'यत्र नान्यत्पश्यति नान्यच्छृणोती'त्यादिना 'यो वै भूमा तत्सुख मित्यन्तेन श्रुतौ प्रतिपादितो भूमा ब्रह्मैवेति भूमाधिकरणे निर्णीतरूपत्वाद्भूमरूपा । यद्वा 'बहोर्लोपो भू च बहोरिति निफ्नो बह्वर्थको भूमशब्दः । ततश्चैकाकिन्यपि बहुरूपेत्यर्थः । तदुक्तं देवीपुराणे
'एकाप्युपाधिते भूमा शिवा सर्वत्र विश्रुता। यथानुरज्यते वर्णैर्विचित्रैः स्फटिको मणिः ॥ तथा गुणवशाहेवी भूमानामेति वर्ण्यते । एको भूत्वा यथा मेघः पृथक्त्वेन च तिष्ठति । वर्णतो रूपतश्चैव तथा गुणवशादुमा । नभसः पतितं तोयं यथा नानारसं भवेत् ॥ भूमे रसविशेषेण तथा गुणवशादुमा । यथा द्रव्यविशेषेण वायुरेकः पृथग्भवेत् ॥ दुर्गन्धो वा सुगन्धो वा तथा गुणवशादुमा । यथा वा गार्हपत्योग्निरन्यसंज्ञान्तरं व्रजेत् ॥ दक्षिणाहवनीयादि ब्रह्मादिषु तथैव सा । एकत्वेन च भूम्ना च प्रोक्ता देवी निदर्शनैः ॥
तस्माद्भक्तिः परा कार्या सर्वगत्वप्रसिद्धयः।' इति । कूर्मपुराणेऽपि
'एका कामेश्वरी शक्तिरनेकोपाधियोगतः।
परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ इति । 'यत्र नान्यत्पश्यति' इत्यादिना 'यदल्पं तन्मर्त्य मित्यन्तेन श्रुतौ द्वैतदर्शनस्यानित्यविषयकताप्रतिपादनेन तस्य हेयत्वान्निर्गतं द्वैतं यस्यां सा निर्द्वता । न पुनद्वैतं पूर्व स्थितं पश्चान्निर्गतम् । मूलत एव तु नास्तीत्याह-द्वैतवर्जितेति । भेदस्यातात्त्विकत्वेन सार्वकालिकात्तदभावादिति भावः ॥ १८२ ॥
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी । अन्नं जनेभ्यो ददाति । वसु धनं रत्नं च ददाति । तथा च बृहदारण्यके-'स वा एष महानज आत्मानादो वसुदानो विन्दते वसु य एवंवेदेति । अत्रान्नमासमन्ता
भूमा ब्रह्मरूपं यस्याः सा । रूपायै इति ॥ निर्गतं द्वैतं यस्याः सा । निर्द्वतायै इति ॥ द्वैतेन वर्जिता रहिता | वर्जितायै इति || १८२ ॥
अन्नं सेवकेभ्यो ददातीति सा । अन्नदायै इति ॥ वसुधनं ददातीति सा । वसुदायै इति ॥ वृद्धा सकलज्येष्ठत्वात् । वृद्धायै इति ॥ ब्रह्मात्मनो: शिवजीवयोर्यदैक्ये अनुस्यूतैकरूपता तत्स्वरूपं अस्याः सा । स्वरूपिण्यै इति ॥
For Private and Personal Use Only