SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 71 सौभाग्यभास्कर-बालातपासहितम् मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ ८० ॥ मन्त्रिण्यम्बया श्यामलाम्बया विरचितेन विषङ्गाख्यस्य दैत्यस्य वधेन तोषिता । विषङ्गविशुक्रौ भण्डासुरभ्रातरौ । तदुक्तं ब्रह्माण्डे 'पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः । पूर्वदेवान्बहुविधान्यः स्रष्टुं स्वेच्छया पटुः ॥ विशुक्रं नाम दैतेयवर्गसंरक्षणक्षमम् । शुक्रतुल्यविचारज्ञं दक्षांसेन ससर्ज सः ॥ वामांसेन विषङ्ग च सृष्टवान्भ्रातरावुभौ ।' इत्यादि ॥ ८0 ॥ विशुक्रप्राणहरणवाराहीवीर्यनन्दिता। विशुक्राख्यस्य दैत्यस्य प्राणान् हरतीति हरणं तादृशेन वाराहीनामिकाया दण्डिनीदेव्या वीर्येण शौर्येण नन्दिता | त्रिपुरासिद्धान्ते वाराहीपदनिरुक्तिर्यथा 'वाराहानन्दनाथस्य प्रसन्नत्वान्महेश्वरी। वाराहीति प्रसिद्धेयं वराहवदनेन च ॥ इति । पक्षे भण्डपुत्रा आणवादयो मला: विरुद्धः सङ्गो विषङ्गो विषयाभिलाषः, विषं गच्छतीति वा विषात्मक इति यावत् । अत एव 'यो विषस्थो ज्ञानशक्तिहेतुश्चेति सूत्रे विषविरुद्धत्वादविषशब्दो माहेश्वर्यादिशक्तिमण्डलपरत्वेन क्षेमराजवृत्तौ व्याख्यातः । विरुद्धं शुक्रं तेजो यस्य स जीवभावः । विशेषेण शुचं शोकं राति क्रामतीति वा । अयस्मयादित्वात्पृषोदरादित्वाद्वा पक्षद्वये शब्दसिद्धिः । बालामन्त्रिणीवाराह्य अन्तरवृत्तिविशेषास्ताभिस्तेषां क्षयेण स्वात्मदेवता तुष्यतीति । तदिदमुक्तं 'बललाभे विश्वमात्मसात्करोतीति शक्तिसूत्रे | चित्तिरेव बलं तल्लाभे उन्मग्नस्वरूपाश्रयेण विश्वं स्वाभेदेन भासयतीति तद् भाष्यम् । तथा 'तदारूढप्रमिते तत्क्षयाज्जीवसंक्षय' इति शिवसूत्रे वार्तिककारैः-- 'तदित्युक्तचरे धाम्नि संवेत्तृत्वस्वरूपिणी । आरूढा प्रमितिः सच्चिन्मद्विमर्शनतत्परा ॥ यस्य तस्यास्य तदिति प्रोक्ताणवमलात्मनः । अभिलाषस्य रूढस्य क्षयाज्जीवस्य संक्षयः॥ मन्त्रिण्यम्बया राजश्यामलया विरचितो विशेषेण कृतो यो विशुक्रस्य भण्डासुरभ्रातुर्वधः तेन तोषिता तृष्टा । तोषितायै इति ॥ ८०॥ विषङ्गाख्य अपरभ्रातुः प्राणानां हरणे (वा)राह्या दण्डनाथाया यद्वीर्यं शौर्यं तेन नन्दिता । नन्दितायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy