SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33 सौभाग्यभास्कर-बालातपासहितम् चतुर्दशस्वरे योसौ शेष औकारसंज्ञिकः । स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते ॥ शूद्राणामादिसेतुर्वा विसेतुर्वा यदृच्छया। द्विसेतवः समाख्याताः सर्वथैव द्विजातयः॥ इति । द्विजातीनां ब्राह्मणानाम् । राज्ञा क्षत्रियाणाम् । ऊरुजातानां वैश्यानाम् । मनसापीति वैश्यमात्रान्वयि । चन्द्रो नादः । सेतुः प्रणवः । द्विसेतव आद्यन्तप्रणवोच्चारणशीला: । द्विजातयस्त्रैवर्णिका इति तदर्थः । यत्त्वाथर्वणब्रह्मणे वेदभेदेन स्वरव्यवस्था श्रूयते । स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे, त्रैस्वर्योदात्त एकाक्षर ओंकारो यजुर्वेद, दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे, ह्रस्वोदात्त एकाक्षर ओंकारोऽथर्ववेदे सामवेदविषयिष्वेवेति नात्रोपयुज्यते । एवं प्रणवं प्रदर्श्य श्रीमातेत्यादीनि त्रिषष्टिनामानि विभज्यन्ते-गुणीत्यादिना । यद्यप्यत्र मूलकारैः स्वशास्त्रोपयुक्तपरिभाषा न्यायमूलत्वेन विदुषां सुलभा इत्याशयेनैकीकृत्य न दर्शितास्तथापि शिष्यानुजिघृक्षयास्माभिरत्र कथ्यते । कटपयवर्गभवैरिति पूर्वोक्तश्लोके डकार-अकारयोः शून्यसङ्केतः कृत । इह तु दशत्वसंख्यायां क्रियते । तस्या एवापेक्षणात् । शून्यस्यानपेक्षणाच्च । ककारादिभिर्योतितसंख्याया आश्रयास्त्चेकैकनामान्तर्गताक्षराणि स्वररूपाणि । 'चतुरश्छयतावाद्यक्षरलोपश्चेति पणिनिसूत्रे, 'एष वै सप्तदशः प्रजापति रित्यादिश्रुतिषु च संख्यायाः स्वरमात्राश्रयत्वदर्शनात् । एकद्वित्र्यादिसंख्यावाचकपदानि तु यत्र पादोऽ| वा विशेष्यत्वेन निर्दिश्यते तत्र तानि पादार्थात्मकनामसंख्यापराणि । यत्र च विशेष्यनिर्देशमन्तरेण प्रयुज्यन्ते तत्र समसंख्याकाक्षरनामसंख्यापराणि । तत्राप्यर्धस्यार्धयोरर्धानां वा समाप्तिपर्यन्तं यानि नामानि तत्पराण्येव न पुनस्त्रिपादपञ्चपादान्तर्गतनामपराणि । एकद्वित्रिचतु:पादाद्यन्तर्गतवर्णानां न साङ्केतिकार्थ प्रयोग इति । एतदुदाहरणानि न्यायाश्चावसर एव व्यक्तीभविष्यन्ति । गुणी गकार-णकारौ त्रित्वपञ्चत्वसंख्यापरौ तस्याश्च नामविशेष्यकत्वे त्रीणि पञ्च च नामानीति पर्यवसानात्तावता कतिभिरक्षरैरेकैकं नामेत्याकाक्षाया अनिरासेनाकाक्षितविधानं ज्याय इति सोमचयनेष्ट्यधिकरणन्यायेनाक्षराण्येव विशेष्याणि स्वीक्रियन्ते । तेषां च नामान्तरसांकर्येण विशेष्यत्वस्वीकारेऽप्युक्तदोषतादवस्थ्यादेकस्य नाम्नस्त्रीण्येवाक्षराणीत्यादिरेवार्थः सिध्यति । चतुरक्षरान्तर्गताक्षरत्रयस्यावयुत्यानुवादे वैयर्थ्यात् । एतेन अज्राट् इति छलाभरसूत्रेऽचां षोडशसु सङ्केतः । इयं च संख्याक्षरनिष्ठा हल्भिरुक्ता संख्या तु नामनिष्ठा । ततश्च इत्युक्ते एकं नाम त्र्यक्षरमित्यर्थ इति भ्रमो निरस्तः । प्रकृते वर्णैकत्वादेवैकं नामेत्यर्थस्य लाभात् । प्रथमं नामेति तु वर्णप्राथम्यादेव सेत्स्यतीत्यंशस्तु सूत्रेष्वत्रापि समानः । नव चरणा यस्मिन्वाक्समूहे स नवचरणः । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy