SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 ललितासहस्रनामस्तोत्रम् तत्रेशः प्रथमैव कोटिरिति किं निश्चायनाय स्फुट नाम्नैव प्रथितो भवत्परशिवः श्रीसप्तकोटीश्वरः ॥ इति । अत्र सप्ताप्तशब्दौ सजटनिर्जटवाचिनौसन्तौ शिवविष्णुपरौ । ईदृश्या च रीत्योत्तरश्लोकानामपि प्रकृतोऽप्रकृतो वार्थो वर्णयितुं शक्योऽपि ग्रन्थविस्तरभयात्पण्डितैरूहितुं शक्यत्वाच्च निष्प्रयोजनत्वाच्च तमुपेक्ष्य नामविभागपरत्वेनैव व्याख्यान्तरं प्रस्तूयते । मन्त्राद्यो जयति मन्त्राणामादावुच्चारणीयः प्रणवो जयति । 'ॐकारो वर्तुलस्तारो मन्त्राद्यः प्रणवो धुवः' इति मातृकाकोशात् । कालिकापुराणे'सवत्यनोंकृतं पूर्व परस्ताच्च विशीर्यते' इत्यनेनादावन्ते चोच्चार्यत्वेन प्रणवस्य विधानात् । अतएव शाट्यायन:- 'दानयज्ञतपस्वाध्यायजपध्यानसन्ध्योपासनप्राणायामहोमदैवपित्र्यमन्त्रोच्चारणब्रह्मारम्भादीनि प्रणवमुच्चार्य प्रवर्तयेदिति । कात्यायनहेपि प्रणव प्रकृत्य, 'ब्रह्मारम्भे विरामे च यागहोमादिषु शान्तिपुष्टिकर्मसु । चान्येष्वपि कश्यनैमित्तिकादिषु सर्वेषु विनियोगोस्य ॥ इति । दाल्भ्यपरिशिष्टेऽपि 'ब्रह्मयज्ञो जपो होमो देवर्षिपितृकर्म च । अनोंकृत्य कृतं सर्वं न भवेत्सिद्धिकारकम् ॥ इति । अतएव 'ॐकारेण सर्वा वाक् संतृण्णे ति श्रुतिः । सर्वो मन्त्र: संपुटित इति तदर्थः । 'उतृदिर हिंसानादरयोरिति धातोः समुपसृष्टत्वे उभयमेलनार्थकतया दीर्घसोमे संतृण्णावितिविधौ न संतृणत्यसंतृणेहि हनु इति निषेधेऽपि प्रयोगदर्शनात् । ननु सहस्रनामस्तोत्रस्य मन्त्रत्वे प्रणवपुटितत्वं युज्येत तदेव तु न सम्भवति । मानाभावात् । अतएव त्रिशत्यां मन्त्रत्वस्याहत्य विधि: - कवलं नामबुद्धिस्ते न [ कार्या तेषु ] कुम्भज । मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च ॥ इति चेत् न । तच्चोदकेषु मन्त्राख्येत्यधिकरणे मन्त्रप्रसिद्धिविषयत्वस्यैव मन्त्रलक्षणत्वोक्तेः । अत्र च तान्त्रिकाणां मालामन्त्रत्वव्यवहारदर्शनात् 'शिवशङ्कररुद्रेशमहेश्वरमृडाव्यये तिसन्दर्भे तु मन्त्रप्रसिद्धभावेन नामत्वमात्रम् । केवलं नामबुद्धिस्ते इति त्वीदृशसन्दर्भस्य परिसंख्यापकं न पुनः सहस्रनामसमाख्यातस्य । अत एव सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये' इत्यादिवचनानि गणेशसहस्रनामादिषु दृश्यन्ते इत्याद्यन्तयोः प्रणव आवश्यकः । तस्य वर्णभेदेन स्वरभेदादयः कलिकापुराणे स्मर्यन्ते "स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः । प्रचितश्वोरुजातानां मनसापि तथा स्मरेत् ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy