________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
निर्णीतस्य सृष्टिप्राक्कालिकस्य निर्विशेषचिन्मात्रस्य प्राथमिकः कामकलारूपपरिणामो गुरुमुखैकवेद्यः । स च पूर्वं इतः प्राक्, पट्टाभिषेकादिभ्यः प्रथमं वा । त्वयोदित इति सर्वत्रान्वेति । अग्निकुण्डात्समुद्भवरूपो वाऽवतारविशेषात्मा प्रादुर्भावः । पट्टं सकलभुवनसाम्राज्याधिकारस्तस्य विषयेऽभिषेचनं स्वायत्तीकरणेतिकर्तव्यतारूपोऽङ्गविशेषः । उदितमिति तु नपुंसकत्वेन परिणमनीयम् । भण्डाख्योऽसुरो ललितोपाख्याने यो विस्तरेण वर्णितस्तस्य वधो युद्धे हननं विस्तरेण बहुना शब्दराशिना । 'प्रथनेवावशब्दे' इति पर्युदासाच्छब्दभिन्न एव विस्तार इति रूपम् ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वर्णितं श्रीपुरं चापि महाविभवविस्तरम् । श्रीमत्पञ्चदशाक्षर्या महिमा वर्णितस्तथा ॥ ३ ॥
'कामराजाख्यमन्त्रान्ते श्रीबीजेन समन्विता । षोडशाक्षरविद्येयं श्रीविद्येति प्रकीर्तित ॥
निरुपपदस्य पुरपदस्य । प्रवृत्तिनिमित्तभूतधर्माणां पौष्कल्याद्देव्याः पुरमेव मुख्यं पुरपदवाच्यम् । अभियुक्तानां नाम श्रीपदपूर्वं प्रयुञ्जीतेति वचनाच्छ्रीकारपूर्वकमिह प्रयुक्तम् । तच्च रुद्रयामले - 'अनन्तकोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः इत्यादिना पञ्चविंशतिप्राकारैरनन्तयोजनविस्तृतैः परिवेष्टितत्वेन वर्णितमेकम् । मेरोरुपरि तत्समानयोगक्षेमं संक्षिप्तं ललितास्तवरत्ने भगवता दुर्वाससा देशिकेन्द्रेण वर्णितमपरम् । क्षीरसमुद्रमध्ये तृतीयमिति तु विद्यारत्नभाष्यकाराः । महाविभवविषयकः शब्दराशिर्यत्रेति तु वर्णनक्रियाया विशेषणम् । श्रीबीजयुक्ता या पञ्चदशाक्षरी पञ्चदशानां स्वराणां समाहारः कादिविद्या हादिविद्या वा तस्याः । तस्यां श्रीबीजयोगस्तु चत्वार ईं बिभ्रति क्षेमयन्तः इति श्रुतिसिद्धो रहस्यतरः साम्प्रदायिकैकवेद्योऽस्तीति कश्चित् । तत्तन्त्रेषु क्वाप्यदर्शनात्प्रामाणिका न मन्यन्ते । उक्तश्रुतिस्तु
5
इति हयग्रीवोद्धृतमन्त्रान्तरपरेत्यप्याहुः । तेन श्रीशब्दः शोभादिपरः ; वक्ष्यमाणव्याडिकोशेन बह्वर्थत्वावगमात् ॥ ३ ॥
षोढान्यासादयो न्यासा न्यासखण्डे समीरिताः । अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ॥ ४॥
For Private and Personal Use Only
षोढेति । गणेशग्रहनक्षत्रयोगिनीराशिपीठाख्यन्यासषट्कजन्यावान्तरापूर्वषट्कैकपरमापूर्वसाधनीभूतो न्यासः षोढान्यास उच्यते । स च भूषणमालिन्यादिभेदादनेकविधः । आदिना चक्रन्यासादिपरिग्रहः । न्यासखण्डे समस्तन्यासैकप्रतिपादके ग्रन्थशकले । न्यासो नाम तत्तद्देवतानां तत्तदवयवेष्ववस्थापनम् । अवस्थितत्वेन भावनेति यावत् । अन्तरिति । अन्तर्यागो नामाधाराद्राजदन्तान्तं तेजस्तन्तो