________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
334
ललितासहस्रनामस्तोत्रम् इति वचनस्य मुहूर्तमात्रसत्त्वेऽपि 'दिने गौरीव्रतं पर' इत्यादिविध्यन्तरशेषत्वेन प्रकृते तदनुपयोगात् उभयत्रैकदेशव्याप्तौ परा । वस्तुतस्तु तत्तत्तिथिनित्यामन्त्रजपा दौ तान्त्रिकैरुदयकालव्यापिन्येव तिथिर्गृह्यते । वचनमपि लिख्यते-'तिथिरौदयिकी ग्राह्या तिथिनित्यार्चनादिष्विति । तेन यत्र दिवैव पौर्णमासी समाप्ता तस्यास्तिथेश्चित्रादेवत्यत्वात्पौर्णमासीत्वे सिद्धे 'दर्शादृष्टे'त्यनुवाकस्यापि तत्तद्देवत्यतिथिसम्बन्धिरात्रिमात्रोद्देशेन नामविधानपरत्वेन तद्रात्रेरेव पौर्णमासीसंज्ञोपपत्तेः, 'यां तिथि' मिति वचनस्य गौरीव्रतकालविधिप्रतीवेदृशविधिप्रत्यपि शेषतायाः सुवचत्वादौदयिक्येव तिथिरिह ग्राह्या । उदयद्वयव्यापित्वे तु दिनद्वयमपि वैकल्पिक: काल एव । तिथिनित्यार्चने तथैव स्वीकारात् । अत एव यत्रोदयो चतुर्दश्यल्पतरा ततः पौर्णमासी प्रवृत्ता सत्युदयान्तरात्पूर्वमेव समाप्यते तत्र तद्दिन एव चित्रार्चनवदयं प्रयोगोऽपि कर्तव्य इति दिक् । चन्द्रबिम्बे चन्द्रस्य पूर्णमण्डले । तत्र हि सादाख्यैका कला सदातनी त्रिपुरसुन्दरीरूपा । अन्याः पञ्चदशकला वृद्धिहासभागिन्यः । ताश्च कामेश्वर्यादिचित्रान्ततिथिनित्यापञ्चदशकस्वरूपाः । अतस्तासां परिपूर्ती षोडशनित्याभिस्तत्किरणदेवताभिरणिमादिभिश्च योगाच्चन्द्रमण्डलं प्रत्यक्षश्रीचक्रात्मकं सम्पद्यते । अनेनैवाशयेन 'चन्द्रमण्डलमध्यगे'त्यादीनि नामानि । अत एव शालग्रामबाणलिङ्गादौ हरिहरयोरत्यन्तानवरतसान्निध्यप्रयुक्तावावाहनाभाववदिहापि त्रिपुरसुन्दर्यास्तथा सन्निधानादावाहनं तन्मुद्राश्च न प्रदाः । ध्यात्वा पूर्वोक्तावयववैशिष्ट्येन सावरणत्वरूपलोकातीतत्वेन च विचिन्त्य ललिताम्बिकापदेनैव कर्मणो निर्देशात्तस्य चोक्तपाप्रवचनाद्युक्तनिर्वचनानुसारेण तत्रैव पर्यवसानात् ।
पञ्चोपचारैः संपूज्य पठेन्नामसहस्रकम् ॥ २५५ ॥ पञ्चसंख्यरुपचारैः गन्धपुष्पधूपदीपनैवेद्यैः संपूज्य 'तयोऽहं सोऽसौ योऽसौ सोऽहं तत्त्वमेव त्वमेव तादित्यादि श्रुत्युक्तरीत्या परस्परप्रतियोगिकत्वरूपसम्यक्त्वेन स्वात्मदेवतयोरैक्यं विभाव्यम् । एतदेव ह्युपचारान्प्रति प्रधानम्
अश्वमेधसहस्राणि वाजपेयशतानि च । ललितापूजनस्यैते लक्षांशेनापि नो - समाः ॥ स दाता स मुनिर्यष्टा स तपस्वी स तीर्थगः ।
यः सदा पूजयेहेवीं गन्धपुष्पानुलेपनैः ॥ इति पद्मपुराणीये विधिवाक्ये पूजायाः फलसंयोगदर्शनात् । उपचाराणां तु फलवदफलन्यायेन तदङ्गत्वम् । अत एव 'गन्धपुष्पानुलेपनै रिति 'पञ्चोपचारैरिति च
For Private and Personal Use Only