________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
60
ललितासहस्रनामस्तोत्रम् सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ ७४ ॥ सुधासागरः पीयूषवर्णः स चोर्ध्वस्थ एक: 'अमृतेनावृतां पुरी मिति श्रुतिप्रसिद्धः । पिण्डाण्डे बिन्दुस्थाने सहस्रारकर्णिकाचन्द्रमध्येऽन्यः । अपराजिताख्ये सगुणब्रह्मोपासनाप्राप्ते नगरे अरनामकण्यनामकौ द्वौ सुधाहृदौ सागरप्रतिमौ । शारीरकभाष्ये'अनावृत्तिः शब्दादितिसूत्रे कथितावन्यौ । अविशेषात्सर्वेऽपीह गृह्यन्ते । तेषां मध्ये तिष्ठतीति तथा ।
कामे कमनीये अक्षिणी यस्याः । समासान्तष्टच् । कामेश्वर एव नेत्रं यस्या इति वा । नेत्रविषयत्वान्नेत्रत्वमुपचर्यते । काञ्चीपीठाधिष्ठात्र्या इदमसाधारणं नाम । तदुक्तं ब्रह्माण्डपुराणे
'सर्वज्ञा साक्षिभावेन तत्तत्कामानपूरयत् । तदृष्ट्वा चरितं देव्या ब्रह्मा लोकपितामहः ॥
कामाक्षीति तदा नाम ददौ कामेश्वरी च । इति । कामान्मनोरथान् ददातीति कामदायिनी । कामेश्वरमेव वा भक्तेभ्यो वितरति शिवाभेददानाभिप्रायेण वा कामदायिनी । कामं मन्मथं द्यति खण्डयतीति वा कामद: शिवस्तेन अयिनी शुभावहविधिमती । 'अयः शुभावहो विधिरित्यमरः । अथवा दायो नाम पित्रादिपरम्परार्जित स्वम् । तत: कामेश्वरेण दायवती । तदभिन्नानादिसिद्धस्वभाववतीत्यर्थः ॥ ७४ ॥ अथ परिभाषायां चतुःषष्टिनामानि विभजते
अर्धचतुर्विंशतितनुदोद्भव........गुणगणो दशपात्।
दम्भावहगोमेदाभावेहचतुर्गुणा गुणैर्गङ्गा ॥ १० ॥ अर्धानां चतुर्विंशतिः ततस्तकारात्षडक्षरमेकं नाम । ततो नकाराद्दशाक्षरम् । नकारस्य शून्ये सङ्केतितत्वेऽपि तावन्मात्रस्य नामाक्षरसंख्यत्वायोगादकारान्तरसाहित्यापेक्षायां प्रथमोपस्थितिन्यायेनैकाङ्कसमावेशे दशसंख्यावाचकत्वसिद्धेः । टवर्गे दशमत्वादपि तत्सिद्धेः दशपादिति । तत्रैकादशानां पादात्मकनाम्नां सत्त्वेऽपि छन्दोनुरोधादवयुत्यानूधैकादश: पाद: पृथग् उत्तरार्धे दकारेण निर्दिष्ट: । चतुरिति चत्वारि नामानीत्यर्थः । न तु चतुरक्षरमेकं नामेति । तथात्वे एकेनैव घकारढकाराद्यक्षरेण सिद्धेऽधिकोक्तेर्वैयर्थ्यात् । एकाद्यादिसंख्यावाचकपदसम्बन्धिभिन्नैरेव वगैरक्षरसंख्याव्यवहारस्यासाङ्कर्यार्थमङ्गीकारस्योक्तत्वाच्च । ततश्चत्वारि नामानि
सुधाया अमृतस्य यः सागरः समुद्रः तन्मध्ये तिष्ठतीति सा ! मध्यस्थाय' इति ॥ कामानि कमनीयानि अक्षीणि यस्याः सा । कामाक्ष्यै इति ॥ कामानभीष्टान् ददाति सा । दायिन्यै इति ॥ ७४ ॥
For Private and Personal Use Only