SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 61 कतिकत्यक्षराणीत्याकाङ्क्षायां परस्पराक्षरसंख्यावैषम्ये मानाभावात् 'समं स्यादश्रुतत्वादितिन्यायेन समसंख्याक्षराणीति सिद्धेऽर्धस्यार्धयोरर्धानां वा मध्य एवेत्यपि नियमाच्चत्वारिचत्वार्यष्टावष्टौ वाक्षराणीति सिद्ध्यति न तु नवनवेत्यादि । अर्धात्परतो द्वितीयनामसमाप्त्यापत्तेः छन्दःसूत्रविरोधेन तस्यानिष्टत्वात् । चतुरष्टसंख्ययोरन्यतरनियमस्तु भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा' इत्यर्धपर्यालोचनवतां व्युत्पत्तिमतां च सुज्ञान एव । नवयं ग्रन्थः सहस्रनामाक्षराणा- मुद्धाराय गुरुचरणैः कृतः किन्तु ज्ञाताक्षरान्प्रति विभागप्रदर्शनाय । अतश्चाक्षरज्ञानसापेक्षत्वाद्व्युत्पन्नैश्चतुश्चतुरक्षराणीति ज्ञातुं शक्यमेव । न च तैरन्यत्राप्येवमेव ज्ञातुं शक्यत्वाद्ग्रन्थवैयर्थ्यम् । व्युत्पन्नानामपि सन्देहस्य प्रचुरं प्रदर्शयिष्यमाणत्वात् । अन्यथा छलाक्षरशूत्राणामपि वैयपत्तेः । अथापि यद्यष्टाक्षरे द्वे नामनी विभज्येने तदा गुणैरिति गकारेण 'शरच्चन्द्रनिभानने त्यत्र शरच्चमिति त्र्यक्षरस्य भिन्ननामत्वापत्तिः । तत्रापि भ्रमादिष्टापत्तिं वदन्तस्तु नात्राधिकारिणः । तदुक्तं योगवासिष्ठे-- नात्यन्तमज्ञो नोत ज्ञः सोऽस्मिन्शास्त्रेऽधिकारवानिति तुल्याविमौ पर्यनुयोगसमाधी सर्वशास्त्रेष्वपीति ॥ १० ॥ ___ अथ देव्याः स्थूलरूपस्य कार्याणि स्पष्टतया वदन्नेव रहस्यभूतं परं रूपं रहस्योक्तिभिरेव वर्णयितुमारभते देवर्षिगणसंघातस्तूयमानात्मवैभवा । देवर्षीत्यादिना । देवगण ऋषिगणश्च यस्तयोः संघातेन महासमुदायेन स्तूयमान आत्मा स्वरूपं यस्य तादृशं वैभवं यस्याः, स्तूयमानात्मवैभवमात्मनो व्यापकत्वं यस्या वा सा । अथवा देवर्षिगणै: संघातश: स्तूयमानं बहुप्रकारेण स्तूयमानमित्यर्थः । यद्वा संघातो नरकविशेषस्तन्निरासार्थ स्तूयमानमित्यादि । पापस्य प्रायश्चित्तमित्यादौ षष्ठ्या नाश्यनाशकभावसम्बन्धार्थकत्वदर्शनादिहापि षष्ठीसमासः । यद्वा सम्यक् घातो भण्डासुरवधस्तदुद्देशेन स्तूयमानमित्यादि । अतएवोत्तरनामनि तदुत्तरभावितवधोद्योगकथनम् । अतएव ब्रह्माण्डपुराणे भण्डासुरपीडितैर्देवैः कुतं 'जयदेवि जगन्मातरित्यादिना देवीस्तवं निर्वाम्बया वरं वृणुध्वमित्युक्ते देवानां वाक्यम् 'यदि तष्टासि कल्याणि वयं दैत्येन्द्रपीडिताः। दुर्लभं जीवितं चापि त्वां गताः शरणार्थिनः ॥ इत्यादि । अन्यत्रापि 'ततः कदाचिदागत्य नारदो भगवानृषिः। प्रणम्य परमां शक्तिमुवाच विनयान्वितः ॥ देवानां ऋषीणां गणानां गणदेवानां आदित्यवस्वादीनां च यः सङ्घात: समुदायः तेन स्तूयमानमात्मनोवैभवं यस्याः सा । वैभवायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy