SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 158 इति । नित्यातन्त्रेऽपि www.kobatirth.org ललितासहस्रनामस्तोत्रम् 'मूलाधारे समुत्यन्नः पराख्यो नादसम्भवः । स एवोर्ध्वतयानीतः स्वाधिष्ठाने विजृम्भितः ॥ पश्यन्त्याख्यामवाप्नोति तथैवोर्ध्व शनैः शनैः । अनाहते बुद्धितत्त्वसमेतो मध्यमाभिधः ॥ तथा तयोर्ध्वनुन्नः सन्विशुद्धौ कण्ठदेशतः । वैखर्याख्य... ॥' इत्यादि । इत्थं चतुर्विधासु मातृकासु परादित्रयमजानन्तो मनुष्याः स्थूलदृशो वैखरीमेव वाचं मन्वते । तथा च श्रुतिः -- तस्माद्यद्वाचो नाप्तं तन्मनुष्या उपजीवन्तीति । अनाप्तं अपूर्णं तिसृभिर्विरहितमित्यर्थ इति वेदभाष्ये । श्रुत्यन्तरेऽपि Acharya Shri Kailassagarsuri Gyanmandir 'चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ इति । स्कान्दे यज्ञवैभवखण्डेऽपि 'अपदं पदमापन्नं पदं चाप्यपदं भवेत् । पदापदविभागञ्च यः पश्यति स पश्यति ॥ इति । अपदं गतिरहितं निःस्पन्दं शब्दब्रह्मैव परादिपदचतुष्टयं जातं तदिदं पदचतुष्टयमेव ज्ञातं सदपदं ब्रह्मैव भवतीति तदर्थः । एवं श्रुतिस्मृतिभ्यां तदिति पदस्य चातुर्विध्यात् ते विभक्त्यन्ताः पदमिति गौतमसूत्रेण, सुप्तिङन्तं पदमिति पाणिनिसूत्रेण च प्रतिपादितपदलक्षणान्तर्गतसुप्रत्ययादेरपि चातुर्विध्यात्परात्मकतत्पदस्यापि त्रिगुणाव्यक्तमात्रतादात्म्यवत्त्वेन ततोऽपि परतरनिर्गुणब्रह्मतादात्म्याभावेन वैखर्यात्मकतत्पदस्य' कैमुतिकन्यायेन दूरापास्तं तत्तादात्म्यमिति शब्दार्थयोस्तादात्म्यमेव शक्तिरिति पक्षेऽपि तत्पदस्य केवले लक्षणैव स्वीकार्येति भावः । मातृकाभेदेषु तिसृभ्यः परत्वात्परा | त्रिपुरासिद्धान्ते तु प्रकारान्तरैरपि निरुक्तिरुक्ता 'श्रीपरानन्दनाथस्य प्रसन्नत्वात्परेति सा । परानन्दाभिधे तन्त्रे प्रसिद्धत्वाच्च सा परा ॥ प्रासादरूपिणी चेति परा सा शाम्भवीपरा ॥ इति । प्रतिकूलं स्वात्माभिमुखमञ्चतीति प्रतीची सा च सा चिती च प्रत्यक्ति अव्यक्तसंज्ञं ब्रह्म सैव रूपं यस्यास्तथा । चिनोतेः क्तिजन्तात् 'कृदिकारादिति ङीष् । पश्यतीति पश्यन्ती । अस्या एवोत्तीर्णेत्यपि संज्ञा । उक्तञ्च सौभाग्यसुधोदये 'पश्यति सर्व स्वात्मनि करणानां सरणिमपि यदुत्तीर्णा । पश्यन्तीत्युत्तीर्णेत्यप्युदीर्यते तेनेयं मांता ॥' For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy