SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् इति । परा उत्कृष्टा चासौ देवता च परदेवता । उपास्येश्वरस्वरूपेत्यर्थः । मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥ १३२ ॥ मध्ये स्थिता मध्यमा । तदुक्तम् Acharya Shri Kailassagarsuri Gyanmandir 'पश्यन्तीव न केवलमुत्तीर्णा नापि वैखरीव बहिः । स्फुटतरनिखिलावयवा वाग्रूपा मध्यमा तयोरस्मात् ॥ इति । विशेषेण खरः कठिनस्तस्येयं वैखरी सैव रूपं यस्याः । घनभावमापन्नेति यावत् । वै निश्चयेन खं कर्णविवरं राति गच्छतीति व्युत्पत्तिः सौभाग्यसुधोदये कथिता | 'प्राणेन विखराख्येन प्रेरिता वैखरी पुनरिति योगशास्त्रवचनाद्विखरवायुनुन्नेति वा | भक्तानां मानसे चित्ते श्लेषभित्तिकाभेदाध्यवसायेन सरोविशेषे हंसीव हंसिका । परैरज्ञातत्वात्कप्रत्ययः॥ १३२ ॥ कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता । कामेश्वरस्य शिवकामस्य प्राणनाडी जीवनाडीव । तदुक्तमाचार्य भगवत्पादैः - 'करालं यत्क्ष्वेलं कवलितवतः कालकलना न शम्भोस्तन्मूलं तब जननि ताटङ्कमहिमा ।' इति । कृते सुकृतदुष्कृते जानातीति कृतज्ञा । 'सूर्यः सोमो यमः कालो महाभूतानि पञ्च च । एते शुभाशुभस्येह कर्मणो नव साक्षिणः ॥' 159 इत्युक्तनवकाभिन्नेति वा । कृतस्योपकारस्य ज्ञानेन प्रत्युपकर्त्री वा । कृतवत् ज्ञा ज्ञानं यस्या इति वा । कृतादियुगेषु धर्मस्येव ज्ञानस्याप्युत्तरोत्तरं ह्रासात्कृते यथा पूर्णं ज्ञानं तादृशज्ञानवतीत्यर्थः । यद्वा द्यूतशास्त्रे कृतत्रेताद्वापरकलिसंज्ञानि चत्वारि द्यूतानि प्रसिद्वानि । तानि चतुस्त्रिद्वयेकाङ्कघटितान्यापि दशषट्त्र्येकरूपाणि । पूर्वपूर्वद्यूते उत्तरोत्तरद्यूतानामन्तर्भावात् । तथा च श्रूयते - 'ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतमिति दशानां कृतसंज्ञा । अत एव कृतद्यूतं जितवता त्रेतादिद्यूतत्रयमपि जितं भवतीति द्यूतशास्त्रमर्यादापि । श्रूयते च कृतायविजितायाधरेऽयाः संयन्तीति । तदेव शब्दब्रह्न हृदिस्थितं बुध्यायुतं मध्यमेत्युच्यते । तद्रूपा । मध्यमायै इति ॥ तदेवत्तत्तत्स्थानाभिघातेनाभिव्यक्तं श्रोत्रन्द्रियग्रहणयोग्यं वर्णात्मकं वैखरीत्युच्यते । तद्रूपं यस्याः सा । रूपायै इति ॥ भक्तानां मानसे मनोरूपे मानससरोवरे हंसीव विराजमाना । हंसिकायै इति ॥ १३२ ॥ For Private and Personal Use Only कामेश्वरस्य परमशिवस्य प्राणनाडी जीवनाडीवत्सत्त्वानुमायिका । नाड्यै इति ॥ भक्तैः कृतं यदुपासनादि तत्तेषु अनुगुणफलदानाय जानीतीति सा । कृतज्ञायै इति ॥ कामेन मन्मथेन पूजिता । पूजितायै इति ।
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy