SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 ललितासहस्रनामस्तोत्रम् अआइईत्यारभ्य क्षःक्षा इत्यन्तानि भगवत्या नामानि । अकार एक: कंकारादय पञ्चत्रिंशच्चेत्येवं षट्त्रिंशदक्षराणि । षट्त्रिंशद्वर्षरूपाणि तेष्वेकैकस्य षोडशभिः स्वरैर्योगे क्रमेण तावन्तो मासाः । तेन षट्सप्तत्युत्तराणि पञ्चशतानि वर्णानि भवन्ति । एतानि प्रथमाक्षराणि । एष्वेकैकं प्रथमं कृत्वा द्वितीयवर्णस्थाने षट्त्रिंशत् क्रमेण निक्षिपेत् । अन्ते च आई इति पल्लवं योजयेत् । ततश्च विंशतिसहस्राणि सप्तशतानि षट्त्रिंशच्च नामानि भवन्ति । तदुक्तम् 'आईपल्लवितैः परस्परयुतैर्वित्रिक्रमाद्यक्षरैः कादिक्षान्तगतैः स्वरादिभिरथ क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगोप्यानि ते तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्य : परेभ्यो नमः ॥ इति । देवीभागवतेऽपि तृतीयस्कन्धे अकारादिक्षकारान्तैः स्वरैर्वर्णैस्तु योजितैः। असंख्येयानि नामानि भवन्ति रघुनन्दन ॥ इति । तेषां च पारायणं पञ्चधोक्तं कादिमते- 'दिनतो वारतः पक्षान्मासात्षट्त्रिंशता दिनै रित्यादिना । तदिदं नामपारायणाख्यं कर्म । सहस्रनामपाठेऽपि च तथा । योगरूढ्या पूर्वस्येव यौगिकवृत्त्या परस्याप्युपस्थितेः । ताभ्यां प्रीता | 'मामर्चयतु वा मा वा विद्यां जपतु वा न वा । कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा ॥ इति वचनात् । नन्दिनो नन्दिकेश्वरस्य विद्या तदुपासितविद्या नटेश्वरस्य चिदम्बरनटस्येयं तदनुकारिणी | यदाहुरभियुक्ताः 'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मअनुमञजीरभृङ्गः । भर्तुर्वृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी...सम्भूताम्भोजशोभां विदधदभिनवोदण्डपादो भवान्याः॥ मिथ्याजगदधिष्ठानामिथ्यारूपस्य जगतोऽधिष्ठानं भानाधिकरणं रजतस्येव शुक्तिः । 'मायामात्रमिदं द्वैतमद्वैतं परमार्थतः' । 'नेह नानास्ति किञ्चने त्यादिश्रुतेः। 'सर्व खल्विदमेवाहं नान्यदस्ति सनातन मिति देवीभागवतात् । 'यत्र विसर्गो मृषेति विष्णुभागवताच्च । गुणत्रयापचय मिथ्यारूपं जगत अधिष्ठानं भानाधिकरणं चैतन्यं यस्याः सा । अधिष्ठानायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy