SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर-बालातपासहितम् "ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ॥' Acharya Shri Kailassagarsuri Gyanmandir त्वेऽपि इति वचनात् । 'स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यत' इति वचनेन तदुच्चारणे प्रत्यवायश्रवणेन तदुच्चारणस्यादृष्टमात्रौपयिकत्वात् अर्थज्ञानपूर्वकस्यैवोच्चारणस्यादृष्टौपयिकत्वेनार्थवर्णनस्याप्यावश्यकत्वात् नामसाहस्रस्याप्यनेन न्यायेनादृष्टार्थपरस्परविशेष्यविशेषणभावनाकाङ्क्षायोग्यता सतिसद्भावे नास्तीति क्रिययान्वयवर्णनेन महावाक्यार्थस्यैकस्य वर्णयितुं शक्यत्वेन वैषम्यात् ईदृशवाक्येष्वस्तीति क्रियापदाध्याहारस्यावश्यकत्वात् । तथा च कात्यायनस्मरणम् 'अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति । भवन्तीपर इत्यस्य लट्पर इत्यर्थः । अस्तु वा प्रणवयोरपि विशेषणतया महावाक्यार्थान्वयित्वं समस्तव्यस्तभेदेन पौनरुक्त्यनिराससम्भवात् । अत एवं परिभाषायां गदन्तमिति तकारस्य प्रणवसाहित्येन षट्संख्यापरत्वमिति दिक् | अर्धम् । इदानीं परिभाषामण्डले नाम्नां शतकेष्वादिभागान्संगृह्य प्रदर्शयति श्रीमणिसधींविविधगुडदरान्देशैश्च पुष्टनादाभ्याम् । नामसु शतकारम्भा न स्तोभो नापि शब्दपुनरुक्तिः ॥ ३३ ॥ 'श्रीमाता मणिपूरान्तरुदिता सद्गतिप्रदा । ह्रींकारी विविधाकारा गुडान्नप्रीतमानसा ॥ दरान्दोलितदीर्घाक्षी सावित्री रसशेवधिः । विज्ञानकलिका चेति पदान्येतान्यसंशयम् ॥ शतकाद्यानि नामानीत्यवधार्याणि सूरिभिः ।' 319 श्रीमाता- १, मणिपूरान्तरुदिता - २, सद्गतिप्रदा- ३, ह्रींकारी - ४, विविधा - कारा- ५, गुडान्नप्रीतमानसा- ६, दरान्दोलितदीर्घाक्षी - ७, देशकालापरिच्छिन्ना-८, पुष्टा- ९, नादरूपिणी - १०, एवं दश नामानि प्रथमादिशतकारम्भकाणि । अत्र श्रीमण्यादिशब्दानां श्रीकण्ठार्धशरीरिणी मणिपूराब्जनिलयेत्यादावतिप्रसक्तत्वेऽपि गणनासाचिव्येनैव भ्रमो निरस्तव्यः । गणनोत्तरं हि शतकप्रत्यासन्ननामस्वेव हि संशयो भवति क्वचित् । क्वचित्पदच्छेद- संशयप्रयुक्तोनविप्रकृष्टनामसु । अत एव ह्रीं इति सबिन्दुकग्रहणं ह्रीमतीति तत्समीपवर्तिनामनिरासाय । दरामित्युक्तिः 'दरहासोज्ज्वलन्मुखीत्यस्य व्यावर्तनायेति ज्ञेयम् । यत्तु केचित् For Private and Personal Use Only इति ललितोपाख्यानस्थं वचनमिति लिखन्ति, तस्य प्रमाणिकत्वेऽप्युपायसंग्रहमात्रतात्पर्यकत्वेनोपायान्तरादूषकत्वेन तन्नेयम् । निरर्थकः शब्दः स्तोभः । स च
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy