________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
318
ललितासहस्रनामस्तोत्रम् इत्यन्तेन शिवशक्त्योरैक्यं यस्मिन्प्रतिपाद्यं स हंसमन्त्रो रूपमस्या वा । उक्तञ्च यज्ञवैभवखण्डे
'शान्तान्तं शक्तिरस्योक्ता तदन्तं बीजमुच्यते । विद्याशक्तिर्भवद्वीजं शिव एव न चान्यथा ॥
तेनायं परमो मन्त्रः शिवशक्त्यात्मकः स्मृतः ॥ इति । शषसहेतिवर्णक्रमे शस्यान्ते षकारस्तदन्ते सकारस्तदन्ते हकार इति तदर्थः । अथवा शिवस्य शक्तयो धूमावत्याद्याः पञ्च । तासामैक्यं समष्टिरेव रूपमस्या । ताश्चोक्ता विरूपाक्षपञ्चाशिकायाम्
'धूमावती तिरोधौ भास्वत्यवभासनेऽध्वनां शक्तिः। क्षोभे स्पन्दा व्याप्तौ विभ्वी ह्लादा तु पुष्टौ मे ॥ धूमावती पृथिव्यां ह्लादाप्सु शुचौ तु भास्वती प्रथते ।
वायौ स्पन्दा विभ्वी नभसि व्याप्तं जगत्ताभिः।' एवमियति प्रबन्धे प्राथमिकेन नामत्रयेण जगतः सृष्टिस्थितिलयकर्तृत्वेन देवतां लक्षयित्वा तिरोधानानुग्रहयोरनन्तविषयत्वात्'चिदग्निकुण्डसंभूते त्यारभ्यैतावत्पर्यन्तं तयोरेव विषयं प्रपञ्च्येदृशपञ्चकृत्यकर्वी देवतामसाधारणेन विशेष्यभूतेन नाम्नां निर्दिशति
ललिताम्बिकेति । ललतेऽसौ ललिता च साम्बिका च ललिताम्बिकेति विग्रहः । उक्तञ्च पद्मपुराणे- 'लोकानतीत्य ललते ललिता तेन सोच्यत' इति । लोक्यन्त इति लोकाः किरणा आवरणदेवतास्तानतिक्रम्य तत्स्थानोपरितनबिन्दुस्थाने ललतेऽतितरां शोभत इति तदर्थः ।
'शोभाविलासो माधुर्य गाम्भीर्य स्थैर्यतेजसी।
लालित्यं च तथौदार्यमित्यष्टौ पौरुषा गुणाः ॥ इत्यभियुक्तप्रसिद्ध ललितत्वं 'ललितं रतिचेष्टित मिति कामशास्त्रप्रसिद्धं च । 'सौकुमार्य तु लालित्य मिति प्रसिद्धं च तत्सर्वमस्या अस्तीति ललिता । उक्तञ्च
'ललितेति नाम युक्तं तव किल दिव्या नवा वृतयः ।
धनुरैक्षवमस्त्राण्यपि कुसुमानि तथाखिलं ललितम् ॥ इति । 'ललिते सुन्दर मिति शब्दार्णवः । इदं च प्रयागपीठाधिपतेर्नाम । 'प्रयागे ललितादेवी ति देवीपीठगणनप्रकरणे पायवचनात् ।
अत्रान्तेऽप्युच्चार्यः प्रणवः स च पूर्वमेव व्याख्यातः । वर्णभेदेन व्यवस्थापि पूर्वमेवोक्ता न विस्मर्तव्या । अनयोश्चाद्यन्तभूतयोर्द्वयोः प्रणवयोः सहस्रनामवाक्यार्थानन्वितार्थकत्वेऽपि न दोषः । तयोर्माङ्गल्यार्थमेवोच्चारणात् ।
For Private and Personal Use Only