SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 317 इति । अत्र सामरस्यं समरसता परमं साम्यमत्यन्ताभेद एव । तथा चोक्तं सौरसंहितायाम् ब्रह्मणोऽभिन्नशक्तिस्तु ब्रह्मैव खलु नापरा। तथासति वृथा प्रोक्तं शक्तिरित्यविवेकिभिः॥ शक्तिशक्तिमतोर्विद्वन्भेदाभेदस्तु दुर्घटः ॥ इति । वासिष्ठरामायणेऽपि 'यथैकं पवनस्पन्दमेकमौष्ण्यानलौ यथा। चिन्मानं स्पन्दशक्तिश्च तथैवैकात्म सर्वदा ॥ इति । शिवचक्राणां शक्तिचक्राणां चैक्यं रूपमस्या वा । तदुक्तं ब्रह्माण्डपुराणे- 'त्रिकोणे बैन्दवं श्लिष्टमष्टारेऽष्टदलाम्बुज मित्यारभ्य 'शैवानां चैव शाक्तानां चक्राणां च परस्परम् । अविनाभावसम्बन्धं यो जानाति स चक्रविद् ॥ पदवाक्यमानकापिलपातञ्जलशैवतन्त्रनिगमानाम् सौभाग्यभास्कराख्यं सिद्धान्तानामतिप्रकाशकरम् ॥ ४ ॥ श्रीसाधकेन्द्रमुख्या सद्भाष्याब्धिं विशुद्धया बुध्या । निर्मथ्य श्रीनामार्थामृततृप्ताः स्वतत्त्वविश्रान्ताः ॥ ५ ॥ तद्भास्करवाक्यार्थप्रौढमयूखच्छटासु गतिहिनाः । ये बाला मन्दधियस्तेषां नामार्थपरिचयायैषः ॥ ६ ॥ श्रीभाष्यकथितनामार्थानां संक्षेपसंग्रहो ग्रन्थः । सर्वजनसेवनीयो भास्करबालातपाभिधः सुगमः ॥ ७॥ नागरवंशाब्धिमणिश्रीशिवनाथात्मजेन तेन मया । [श्री] शम्भुनाथाख्येन (थनाम्ना) श्रीदेवीचरणकमलदासेन ॥ ८ ॥ श्रीमाधवपदपङ्कजमधुमधुपायित निजान्तरङ्गानाम् । अमृताख्यानां श्रीगुरुनाथानामाज्ञया कृपाकृतया ॥ ९ ॥ आराचितः श्रीललिताचरणद्वन्द्वे समर्पितः सोऽयम् । तेन श्रीगुरुरूपा प्रीणातु श्रीपराम्बिका सततम् ॥ १० ॥ मम बुद्धे रति माद्याम्नामार्थस्याप्यतीवगाम्भीर्यात् । स्यादत्र वचनदोषः क्षन्तव्यो मयि कृपापरैर्विवुधैः ॥ ११ ॥ ॥ इति श्रीललितासहस्रनामटीका समाप्त । श्रीसंवत् १८८१ मीति (मिति) श्रावणवदी ६ वार शनीये लीखी (लिखि)तं शुभम् । श्रीराम || पञ्चाशदेक आदौ नामसु सार्द्धव्यशीतिशतम् । षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः ॥ श्रीर्जयति । श्रीललिता । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy