________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
317 इति । अत्र सामरस्यं समरसता परमं साम्यमत्यन्ताभेद एव । तथा चोक्तं सौरसंहितायाम्
ब्रह्मणोऽभिन्नशक्तिस्तु ब्रह्मैव खलु नापरा। तथासति वृथा प्रोक्तं शक्तिरित्यविवेकिभिः॥
शक्तिशक्तिमतोर्विद्वन्भेदाभेदस्तु दुर्घटः ॥ इति । वासिष्ठरामायणेऽपि
'यथैकं पवनस्पन्दमेकमौष्ण्यानलौ यथा।
चिन्मानं स्पन्दशक्तिश्च तथैवैकात्म सर्वदा ॥ इति । शिवचक्राणां शक्तिचक्राणां चैक्यं रूपमस्या वा । तदुक्तं ब्रह्माण्डपुराणे- 'त्रिकोणे बैन्दवं श्लिष्टमष्टारेऽष्टदलाम्बुज मित्यारभ्य
'शैवानां चैव शाक्तानां चक्राणां च परस्परम् ।
अविनाभावसम्बन्धं यो जानाति स चक्रविद् ॥ पदवाक्यमानकापिलपातञ्जलशैवतन्त्रनिगमानाम् सौभाग्यभास्कराख्यं सिद्धान्तानामतिप्रकाशकरम् ॥ ४ ॥ श्रीसाधकेन्द्रमुख्या सद्भाष्याब्धिं विशुद्धया बुध्या । निर्मथ्य श्रीनामार्थामृततृप्ताः स्वतत्त्वविश्रान्ताः ॥ ५ ॥ तद्भास्करवाक्यार्थप्रौढमयूखच्छटासु गतिहिनाः । ये बाला मन्दधियस्तेषां नामार्थपरिचयायैषः ॥ ६ ॥ श्रीभाष्यकथितनामार्थानां संक्षेपसंग्रहो ग्रन्थः । सर्वजनसेवनीयो भास्करबालातपाभिधः सुगमः ॥ ७॥ नागरवंशाब्धिमणिश्रीशिवनाथात्मजेन तेन मया । [श्री] शम्भुनाथाख्येन (थनाम्ना) श्रीदेवीचरणकमलदासेन ॥ ८ ॥ श्रीमाधवपदपङ्कजमधुमधुपायित निजान्तरङ्गानाम् । अमृताख्यानां श्रीगुरुनाथानामाज्ञया कृपाकृतया ॥ ९ ॥ आराचितः श्रीललिताचरणद्वन्द्वे समर्पितः सोऽयम् । तेन श्रीगुरुरूपा प्रीणातु श्रीपराम्बिका सततम् ॥ १० ॥ मम बुद्धे रति माद्याम्नामार्थस्याप्यतीवगाम्भीर्यात् ।
स्यादत्र वचनदोषः क्षन्तव्यो मयि कृपापरैर्विवुधैः ॥ ११ ॥ ॥ इति श्रीललितासहस्रनामटीका समाप्त । श्रीसंवत् १८८१ मीति (मिति) श्रावणवदी ६ वार शनीये लीखी (लिखि)तं शुभम् । श्रीराम ||
पञ्चाशदेक आदौ नामसु सार्द्धव्यशीतिशतम् । षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः ॥
श्रीर्जयति । श्रीललिता ।
For Private and Personal Use Only