SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 ललितासहस्रनामस्तोत्रम् इति । आकुलेति भावप्रधानो निर्देशः । अविद्यासम्पर्केऽप्याकुलत्वाभावान्निराकुला । निर्गता आकुलचित्ता यस्या इति वा । तादृशानां दूरेति यावत् । आकुलत्वं सर्वाभाव: शून्यं वा । तेन शून्यवादिगम्भीराख्यबाह्यनिरासः । तार्किकमतं निरस्यति । निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ९५ ॥ गुणशून्यत्वान्निर्गुणा । 'साक्षी चेता केवलो निर्गुणश्चेति श्रुतेः । गुणानां शरीरधर्मत्वेन चिद्धर्मत्वाभावाच्च । तदुक्तं मत्स्य-पद्मपुराणयोर्हिमवन्तंप्रति नारदेन 'यदुक्तं च मया देवी लक्षणैर्वर्जितेति च । शृणु तस्यापि वाक्यस्य सम्यगर्थं विचारणात् ॥ लक्षणं दैवकोट्यङ्कः शरीरैकाश्रयो गुणः। इयं तु निर्गुणा देवी नैव लक्षयितुं क्षम ॥ इति । सावयवमेव ब्रह्मेति मतं निरसितुमाह । निर्गता: कला अंशा वास्तविका यस्याः । 'अंशो नानाव्यपदेशादिति सूत्रम् । 'ममैवांशो जीवलोक' इति स्मृतिश्च कल्पिताशाभिप्रायत्वादविरुद्धा । निर्गुणचिन्ता वा निष्कलेत्युच्यते । तदुक्तं विज्ञानभैरवभट्टारकैः 'ध्यानं या निष्कला चिन्ता निराधारा निराश्रया। __ न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना ॥ इति । निष्कला कलातीता वा । शान्ता शमवती । 'निष्कलं निष्कियं शान्त मिति त्रिपुरोपनिषत् । शकारोऽन्तो यस्य तद्रूपा । अमृतबीजात्मिकेति यावत् । आशान्तेति वा छेदाद्दिगन्तव्याप्तत्वोक्त्यात्मनः परिच्छिन्नतावादिदिगम्बरनिरासः । 'सत्यकामः सत्यसंकल्प' इत्यादिश्रुत्या तादृशमेव ब्रह्मेति मतं निरस्यति । निर्गत: काम इच्छा यस्याः सा निष्कामा । 'अवाप्ताखिलकामायास्तृष्णा किंविषया भवेत्' इति देवीभागवतात् । 'नेतिनेत्यात्मेति श्रुतेः 'पूर्णमदः पूर्णमिद मिति श्रुतेश्च औपाधिकगुणपराणि श्रुत्यन्तराणीति भावः । निष्कममतीति वा । 'अम गत्यादिषु' । उपप्लवो नाशः स निर्गतो यस्याः । निःशेषेणातिशयेन उप समीप एव पिण्डाण्ड एव प्लवोऽमृतसवणं यया सा निरुपप्लवा । निर्बन्धादिपदेष्वतिशयाद्यर्थे निरः प्रयोगात् । तथा चारुणोपनिषदि'आप्लवस्व प्रप्लवस्व आण्डीभवज मा मुहुरिति ॥ ९५ ॥ ____निर्गता गुणाः सत्त्वादयः यस्याः सा । गुणायै इति ॥ निर्गता कला अंशा यस्या सा । कलायै इति ॥ शान्ता शमवती | शान्तायै इति ॥ निर्गत: काम इच्छा यस्याः सा । कामायै इति ॥ निर्गत उपप्लवो नाशो यस्याः सा । उपप्लवायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy