________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
254
ललितासहस्रनामस्तोत्रम्
इति ज्ञानार्णवे उद्धृतो नवाक्षरो मन्त्रो मेरुपदवाच्यः स एव निलयः सर्वमन्त्रोद्भव - स्थानं यस्याः । तदप्युक्तम्- 'महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवा इत्यादि । मन्दारो देवतरुः श्वेतार्को वा तस्य कुसुमं प्रियं यस्याः ॥ १९९ ॥
बीराराध्या विरारूपा
अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः । पराक्रमं परो भुङ्क्तेस्वात्मानमशिवापहम् ॥' इत्यादिनोक्तलक्षणा वीरास्तैराराध्या । विराजो लक्षणं पूर्वमुक्तं तद्रूपा ।
अथ परिभाषायामष्टचत्वारिंशन्नामानि विभजते
Acharya Shri Kailassagarsuri Gyanmandir
गुणभावे गीर्णे द्विश्चतुर्हृदां विभुगुणे भावाङ्गमखे । वरगुणचतुर्विभाजां खलमदभावान्तरङ्गखिलविभवाः ॥ २८ ॥
स्पष्टम् ॥ २८ ॥
- विरजा विश्वतोमुखी
विगतं रजः पापं यस्याः । विरजसे नम इति प्रयोगः । उत्कलदेशस्थ - विरजाख्यक्षेत्राधिष्ठात्रीयम् । तदुक्तं ब्रह्माण्डपुराणे
'विरजे विरजा माता ब्रह्मणा संप्रतिष्ठिता । यस्याः संदर्शनान्मर्त्यः पुनात्यासप्तमं कुलम् ॥'
I
इति । ज्योतिरुदकं लोकाश्च रजःपदेनोच्यन्त इति तु नैरुक्ताः । विश्वतः सर्वावच्छेदेन मुखं यस्याः । 'विश्वतश्चक्षुरुत विश्वतोमुख' इति श्रुतेः । यत्रैवोपासकैर्थ्येयत्वेन रूपं कल्प्यते तत्रैवाविर्भवतीत्याशयेन सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुख 'मित्यादिवचनानि पारमार्थिकरूपाभिप्रायेण 'अपाणिपादो जवनो ग्रहीतेत्यादीनीत्यविरोधः । प्रतिकूलमञ्चतीति प्रत्यक् तादृशं रूपं यस्याः । इन्द्रियाणां विषयोन्मुखत्वं बहिर्मुखत्वं पराङ्मुखत्वं चेत्युच्यते । तत्परित्यागेनान्तरात्मोन्मुखत्वमन्तर्मुखत्वं प्रत्यङ्मुखत्वं चोच्यते । अत एव श्रूयेत - पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् नान्तरात्मन्' इति |
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ २०० ॥
प्रत्यगवलोक्यमानस्वरूपेति तु यावत् । पर उत्कृष्टश्चासावाकाशश्च पराकाशा । निर्गुणत्वात्स्त्रीलिङ्गम् । परब्रह्मेत्यर्थः । 'आकाश इति होवाचाकाशो ह्येवैभ्यो ज्याया
वीरैरन्तर्मुखैराराध्या | आराध्यायै इति ॥ विराट्स्थूलसमष्टिः रूपं यस्याः सा । रूपायै इति ॥ विगतं रजः मलो यस्याः सा । विरजसे इति ॥ विश्वतः सर्वत्र मुखं यस्याः सा । मुख्यै इति ॥ प्रत्यगन्तर्मुखसंवित् तद्रूपं यस्याः सा । रूपायै इति ॥ पर उत्कृष्टः स्वात्मविषयत्वादाकाशो विमर्शशक्तिर्यस्याः सा । आकाशायै इति ॥ प्राणं ब्रह्मस्वरूपं ददातीति सा । दायै इति ॥ प्राणः रूपं अस्याः सा । रूपिण्यै इति ॥ २०० ॥
For Private and Personal Use Only