SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 253 इति मुख्याम्नायरहस्योक्तयज्ञाभिन्ना । प्रियाणि व्रतान्यविशेषात्सर्वदेवताविषयकाणि यस्याः । तदुक्तं भविष्योत्तरपुराणे 'देवं देवीं च वोद्दिश्य यत्करोति व्रतं नरः। तत्सर्वं शिवयोस्तुष्टधै जगज्जननशीलयोः॥ न भेदस्तत्र मन्तव्यः शिवशक्तिमयं जगत् ।' इति । प्रियव्रताख्यराजस्वरूपा वा ॥ १९८ ॥ दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया । चपलेन्द्रियाणां दुःखेनाराधितुं अशक्या । अशक्येत्येव पर्यवसानम् । तदुक्तम्'तरलकरणानामसुलभेति । दुःखरूप आधर्षः स्वायत्तीकरणं यस्याः । श्वेतरक्तवर्णं पाटलीनामकं कुसुमं प्रियं यस्याः । उक्तञ्च पाये-'श्रीवृक्षे शङ्करो देवः पाटलायां तु पार्वतीति । महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १९९ ॥ परममहत्परिमाणत्वात् । 'महती महान्कस्मान्मानेनान्याञ्जहतीति शाकपूणिर्महनीयो भवतीति वेति तु यास्कनिरुक्तिः । नारदमुनेर्वीणाविशेषोऽपि महती तत्स्वंरूपा वा । मेरुरेव निलयो यस्याः । तन्त्रराजेऽष्टाविंशे पटले- 'अथ षोडशनित्यानां लोकात्मत्वं वदामि त' इत्युपक्रम्य ससागरद्वीपां भुवं वर्णयित्वोक्तम् 'मध्यस्थमेरौ ललिता सदैवास्ते महाद्युतिः । तस्याभितो जलाध्यन्तः शेषास्ताः स्युश्चतुर्दश ॥ तद्वहिः परमे व्योम्नि त्वन्ते चित्रा तु संस्थिता ।' इत्यादिना बहवो विशेषा उक्तास्ते गुरुमुखादेवावगन्तव्याः । यद्वा । चक्रराजस्य त्रयः प्रस्ताराः भूमिकैलासमेरुभेदात् । तत्र वशिन्याद्यष्टकेन सह भेदभावना भूप्रस्तारः । मातृकाक्षरैश्चेत्कैलासप्रस्तारः | षोडशभिर्नित्याभिश्चेन्मेरुप्रस्तारः । मेरुर्नित्यतादात्म्यभावनैव निलयो यस्या इत्यर्थः । भावनाप्रकारश्च सनत्कुमार-सनन्दन-वसिष्ठसंहितासु तिसृषु त्रिविध: क्रमेण प्रतिपादितः । अथवा 'भूमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्वमादनौ । अर्धचन्द्रश्च बिन्दुश्च नवाणों मेरुरुच्यते ॥ बहिर्मुखैर्दुःखेन आराधयितुं शक्या । आराध्यायै इति ॥ आधर्षः स्वाधीनीकरणं स अतिदुःखसाध्यो यस्याः सा । आधर्षायै इति || पटल्यभिधं कुसुमं प्रियं यस्याः सा । प्रियायै इति ॥ ___ महती सर्वोत्कृष्टत्वात् । महत्यै इति ॥ मेरोः निलयः स्थानं यस्याः सा । निलयायै इति ॥ मन्दारकुसुमं प्रियं यस्याः सा । प्रियायै इति ॥ १९९ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy