________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
दधिकमायुष्यं येभ्यस्तेषां गुटिकौषधियोगसिद्ध्यादीनां प्रदायकं तत्प्राप्तिकरापूर्वसम्पादकमिति । तेन न कालमृत्युनिवारणेन गतार्थता |
1
पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ॥ २३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रीतिप्रदत्वं विवेचयति
अपुत्राणां पुत्रकामबद्धानाम् । सपुत्राणां सिद्धे इच्छाविरहादपुत्रेष्वेव प्रायः पुत्रकामनादर्शनात्तथोक्तम् । अत एवैकपुत्रामृतप्रजादीनां वन्ध्यास्वेव गणना स्मृतिषु | तेन सपुत्राणामपि पुत्रान्तरेच्छायामत्राधिकारः । अपुत्राणामपि पुत्रकामाभावे पुत्रकामप्रयोगे नाधिकार इति सिद्ध्यति । तेन च तत्तत्कामनायास्तत्तत्फलप्रयोगाधिकारितावच्छेदकत्वं सूचितम् । न चानेकफलविषयकसमूहालम्बनात्मककामनावतः सर्वप्रयोगेष्वधिकारात्तेन कः प्रयोगः प्रथमतोऽनुष्ठेय इत्यत्र विनिगमनाविरह इति वाच्यम् । तन्त्रेण सर्वफलप्रदस्यैकस्यैव प्रयोगस्यानुष्ठातुं शक्यत्वात् । न चैवं सति 'तत्र सर्वेऽविशेषादिति चातुर्थिकाधिकरणविरोधः । तत्र हि सर्वकामप्रददर्शपूर्णमासज्योतिष्टोमादेः सकृदनुष्ठानेनैकमेव फलं भवतीति सिद्धान्तितत्वादिति वाच्यम् | अल्पप्रदकर्मस्वेव तदधिकरणन्यायानां व्यवस्थितत्वात् । देवताप्रीतेस्तु लोकविलक्षणत्वात् । अत एवोक्तम्-लोकातीता गुणातीता सर्वातीता शमात्मिकेति । कर्मस्वपीदृशन्यायस्यर्ष्यन्तरैरङ्गीकाराच्च । यदुक्तं हिरण्यकेशिसूत्रे - एकप्रयोगे सर्वान्कामान्कामयीत प्रयोगपृथक्त्वे चैकैकमिति । वैषयिककामनासामान्याभाववतोऽप्यत्राधिकार इत्याहपुरुषार्थेति । पुरुषैर्बुद्धिमद्भिरर्थ्यत इति पुरुषार्थो मोक्षः । निष्कामोऽपि मोक्षफलकप्रयोगेऽधिक्रियत इति भावः । वस्तुतश्चतुर्वर्गप्रदायकमित्येवार्थः । सङ्कोचे मानाभावात् । उक्तञ्च पद्यपुराणे पुष्करखण्डे आह्निकप्रकरणे
'अतः परं च देवानामर्चनं कारयेद्बुधः । गणेशं पूजयेद्यस्तु विघ्नस्तस्य न बाधते ॥ आरोग्यार्थेऽर्चयेत्सूर्यं धर्ममोक्षाय माधवम् ।
शिवं धर्मार्थमोक्षाय चतुर्वर्गाय चण्डिकाम् ॥' इति ॥ २३७ ॥
ननु बहुफलप्रदत्वे सत्यल्पायाससाध्यत्वं सहस्रनामनवकेऽस्त्येव ललिताप्रीतिप्रदत्वमपि गङ्गाश्यामलादिप्रीतिजननद्वारा तत्रास्त्येव । पञ्चमीस्तवराजादिललितैकविषयकस्तोत्रान्तरेषु त्वव्याहतं ललिताप्रीतिकरत्वमित्याशङ्कामपाकुर्वन्क्रमप्राप्तं
325
इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् । जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ॥ २३८ ॥
For Private and Personal Use Only