SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् 309 अत्र इतिशब्दः सहस्रसंख्यासमाप्तिपरः । तदितराणि नामाक्षरसंख्यापराणि । पक्षे भवात् परशिवमारभ्यागुरुवर्गं नाथसमूहं स्वगुरुपर्यन्तं विशिष्य भजेत्यर्थः । गुणगणैः साक्षाद्रविस्वरूपम् । खगानां देवानामपीशं चतुर्विधक्लेशान् जरायुजादियोनिचतुष्टयजन्यान्हरन्तम् । चतुः संख्या दृढामोदाध्यानसुखाः पुरुषार्था यस्मात्तम् । गुणशीले हृदि इति अनेन प्रकारेण सहस्रनामादिरूपेण गदन्तमुपदिशन्तम् । नवचरणशब्दो नामारम्भे व्याख्यातः ॥ ३२ ॥ शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ २२६ ॥ शश्वत् पौनःपुन्यं तत्सम्बन्धिनी पुनःपुनरभ्यस्यमानेत्यर्थः । नित्या वा । 'शाश्वतस्तु ध्रुवो नित्य' इत्यमरः । सिद्धिः शाश्वती नेतरेषामिति श्रुतेः शाश्वतं नित्यमैश्वर्यं यस्याः । यद्वा ईकारप्रश्लेषेणेशा: जगदीशाः पञ्चप्रेतास्तेष्वश्वताऽश्वत्वं वाहनत्वं येन तादृशमैश्वर्यं यस्याः । पञ्चप्रेतासनारूढेति फलितार्थ: । शर्म सुखं दत्ते शं भावयति भवते वा शम्भुः । मितवादित्वाड्डप्रत्ययः । तस्य मोहिनीति वा । शम्भुं मोहयतीति वा शम्भुमोहिनी || २२६ ॥ धराधरसुता धन्या धर्मिणी धर्मवर्धिनी । धरा पृथ्वीस्वरूपा सर्वस्य जगतो धारणाद्वा । लकारस्वरूपा वा । 'लकारः पृथिवीदेवी सशैलवनकानना । पञ्चाशत्पीठसम्पन्ना सर्वतीर्थमयी परा ॥ इत्यादि ज्ञानार्णवे | धरस्य हिमवत्पर्वतस्य सुता । धन्या कृतार्था धनाय हिता वा । धनं लब्ध्री वा । 'धनगणं लब्धेति यत्प्रत्ययः । 'मङ्गलापिङ्गलाधन्येति ज्योतिःशास्त्रप्रसिद्धयोगिनीविशेषरूपा वा । यद्वा चरमकालीनाश्चिन्ता आर्तरौद्रधन्यशुक्लभेदेन चतस्रो भविष्योत्तरपुराणे कथिता यथा 'राज्योपभोगशयनासनसाधनेषु स्त्रीगन्धमाल्यमणिवस्त्रविभूषणेषु । इच्छाभिलाषमतिमात्रमुदेति मोहाद् ध्यानं तदार्तमिति संप्रवदन्ति तज्ज्ञाः ॥ संच्छेदनैर्दहनताडनपीडनैश्च गात्रप्रहारदमनैर्विनिकृन्तनैश्च । यस्येह राग उपयाति न चानुकम्पा ध्यानं तु रौद्रमिति तस्य वदन्ति सन्तः ॥ शाश्वती नाशरहिता । शाश्वत्यै इति ॥ शाश्वतं रूपमैश्वर्यं यस्या सा । ऐश्वर्यायै इति ॥ भक्तेभ्यः शर्म सुखं ददातीति सा । शर्मदायै इति ॥ शम्भुं मोहयतीति सा । मोहिन्यै इति ॥ २२६ ॥ धरा पृथ्वीरूपा । धरायै इति ॥ धरस्य हिमवतः सुता । सुतायै इति ॥ धन्या कृतार्था । धन्य इति ॥ धर्मिणी धर्मवती । धर्मिण्यै इति ॥ धर्मं वर्धयतीति सा । वर्धिन्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy