________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम इति । मन्त्रविषये तु 'श्रीविद्येव तु मन्त्राणा'मित्यादीनि कुलार्णव-शक्तिरहस्ययोः परःसहनं वर्णनानि द्रष्टव्यानि । सिद्धिवज्राख्यं यन्त्रं प्रकृत्य नित्यातन्त्रे स्मर्यते ।
'ललिताविद्यया विद्यामन्यां यन्त्रेण वाऽभुना ।
यन्त्रमन्यत्समं वेत्ति योऽसौ स्यान्मूढचेतनः ॥ इति । महदासनं क्षित्यादिषट्त्रिंशत्तत्त्वरूपं यस्याः । 'एषा भगवती सर्वतत्त्वान्याश्रित्य तिष्ठतीति देवीभागवतात् ।
महायागक्रमाराध्या महाभैरवपूजिता॥ १०७ ॥ ब्राह्मयाद्यंशभूताक्षोभ्यादिचतुःषष्टियोगिनीपूजासहितो महायागः स एव क्रमः तदितरस्य सर्वस्यापि विलम्बितफलप्रदत्वेनाक्रमत्वात्तेनाराध्या । 'शक्तौ च परिपाट्यां च क्रमश्चलनपङ्कयो रिति शाश्वतः । यद्वा भावनोपनिषदा प्रतिपादितो यागो रहस्यतर: शिवयोग्यैकसाध्यो महायागः । स चास्माभिस्तद्भाष्ये तत्प्रयोगविधौ च विशदीकृत इति नेहोच्यते । भरणरमणवमनकर्ता सृष्टिस्थितिसंहृतिकारी परशिवो भैरवः स एव महांस्तेन महाभैरवेण पूजिता । तदुक्तं पाये
'शम्भुः पूजयते देवीं मन्त्रशक्तिमयीं शुभाम् ।
अक्षमालां करे कृत्वा न्यासेनैव भवोद्भवः ॥ इति । महाशम्भुनाथो महायागेन चिदग्निकुण्डाल्ललिता प्रादुर्भावयामासेति ललितोपाख्याने प्रसिद्धम् ॥ १०७ ॥
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी । महाकल्पे महाप्रलये यन्महेश्वरस्य महाताण्डवं विश्वोपसंहारादात्मैकशेषसमुद्भूतानन्दकृतं तत्कालेऽन्यस्य कस्याप्यभावादियमेव साक्षिणी । तदुक्तं पञ्चदशीस्तवे
'कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य । पाशाङ्कशैक्षवशरासनपुष्पबाणैः सा साक्षिणी विजयते तव मूर्तिरेका ॥ इति।
'एषा संहृत्य सकलं विश्वं क्रीडति संक्षये । लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च ॥
महायागः स्वतन्त्रतन्त्रोक्तः चतुर्भिर्दिवसै निर्वत्यः तस्य क्रमः गणेश-मातङ्गी-वाराहीबालापूजानां पूर्वपरीभावः । तेनाराध्या । आराध्यायै इति ॥ महाभैरवेण परशिवेन पूजिता । पूजितायै इति ॥ १०७ ॥
महेश्वरस्य परशिवस्य महाकल्पे महाप्रलये स्वात्मैकशेषोद्भूतानन्दकृतं यन्महाताण्डवं नटनं तदा देव्यतिरिक्तस्य कस्याप्यभावात् तत्साक्षिणी | साक्षिण्यै इति ॥
For Private and Personal Use Only