________________
Shri Mahavir Jain Aradhana Kendra
110
ललितासहस्रनामस्तोत्रम्
वा । एवमेव द्वेधा महासिद्धिपदं व्याख्येयम् | सिद्धयश्वाणिमाद्याः प्रसिद्धाः | अन्या अप्युक्ताः स्कन्दपुराणे–
www.kobatirth.org
इति । महतां योगेश्वराणामीश्वरीति तथा ॥ १०६ ॥
इति प्रश्ने
'रसानां स्वत उल्लासः प्रथमा सिद्धिरीरिता । द्वन्द्वैरनभिभूतिश्च द्वितीया सिद्धिरुच्यते ॥ अधमोत्तमताभावस्तृतीया सिद्धिरुत्तमा । चतुर्थी तुल्यता तेषामायुषः सुखदुःखयोः ॥ कान्तेर्वलस्य बाहुल्यं विशोका नाम पञ्चमी । परमात्मपरत्वेन तपोध्यानादिनिष्ठाता ॥ षष्ठी निकामचारित्वं सप्तमी सिद्धिरुच्यते । अष्टमी च तथा प्रोक्ता यत्र क्वचनशायिता ॥
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महान्ति बहुफलप्रदानि तन्त्राणि कुलार्णव- ज्ञानार्णवादीनि मन्त्रा बाला - बगलादयो, यन्त्राणि पूजाचक्रपद्मचक्रामृतघटमेरुलिङ्गादीनि यस्याः सा तथा । यद्वा स्वतन्त्राख्यं तन्त्रं श्रीविद्याख्यो मन्त्रः सिद्धिवज्राख्यं च यन्त्रं महत्सर्वोत्तमं यस्या: । स्वतन्त्रस्यान्यानपेक्षत्वान्महत्त्वम् । तदुक्तं तत्रैव
'भगवन्सर्वतन्त्राणि भवतोक्तानि वै पुरा । तेषामन्योन्यसापेक्ष्याज्जायते मतिविभ्रमः ॥ तस्मात्तु निरपेक्षं मे तन्त्रं तासां वद प्रभो ।'
'शृणु कादिमतं तन्त्रं पूर्णमन्यानपेक्षया । गोप्यं सर्वप्रयत्नेन गोपनं तन्त्रचोदितम् ॥
इति । सौन्दर्यलहर्यामप्युक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
पशुपतिः ।
'चतुःषष्ट्या तन्त्रैः सकलमभिसन्धाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रः पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥'
महान्ति उत्कृष्टानि तन्त्राणि यस्याः सा । तन्त्रायै इति ॥ महान्तः तादृशाः मन्त्राः यस्याः सा । मन्त्रायै इति ॥ महान्ति तादृशानि यन्त्राणि यस्याः सा । यन्त्रायै इति ॥ महत्सर्वोत्तमं ब्रह्मादिपादयुतमासनं यस्याः सा ! आसनायै इति |
For Private and Personal Use Only