________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
109 क्रान्तं येनार्थभेदमात्रमङ्गीकृत्य शब्दत ऐक्यं सोढव्यं स्यादिति । भहती विषयरतिभ्योऽधिका रतिः प्रीतिर्ज्ञानिनां यस्यां सा । महाकामसुन्दरीत्वाद्वा महारतिरित्युच्यते || १०५ ॥
महाभोगा महैश्वर्या महावीर्या महाबला । ___ महानाभोगः क्षित्यादिरूपो विस्तारो यस्याः । भोगः सुखं वा धनं वा महद्यस्या इति वा । ऐश्वर्यमीश्वरता विभूतिश्चेत्युभयं महद्यस्याः । महान्ति वीर्याणि शुक्रादीनि यस्याः । 'वीर्य शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि' इति विश्वः । महान्ति बलानि गन्धादीनि यस्याः ।
'बलं गन्धे रसे रूपे स्थामनि स्थौल्यसेनयोः ।
बलो हलायुधे दैत्यभेदे बलिनि वायसः ॥ इति विश्वः । वायसपक्षे भुसुण्डादयो यत्प्रसादान्महान्तो जाता इति योज्यम् । तथा च योगवासिष्ठे वसिष्ठप्रति भुसुण्डाख्यस्य वायसस्य वाक्यम्
भातरश्चण्डतनया वायसा एकविंशतिः । भ्रातृभिः सह हंसीभिर्ब्राह्मी भगवती तथा ॥ चिरमाराधितास्माभिः समाधिविरमे सति । प्रसादपरया काले भगवत्या ततः स्वयम् ॥
तथैवानुगृहीताःस्मो येन मुक्ता वयं स्थिता ।' इत्यादि । अथ परिभाषायां चत्वारिंशन्नामानि विभजते
भुवि हि चतुर्वेहार्धं चतुष्पदाधं भवेदविभौ ।
पादत्रयगुणदो द्विर्गौणा) द्विविभागशरवीरः ॥ १३ ॥ अत्र प्राथमिकं चतुरिति पदं द्विरिति पदद्वयं चैकैकार्धविभागपरम् । तेनाद्ये चत्वारि नामानि चतुरक्षराणि अन्त्ययोरष्टाक्षरे द्वे द्वे नामनी इति सिद्ध्यति । चतुष्पदेत्यत्र पदशब्द: पादपरः । स्पष्टमन्यत् ॥ १३ ॥
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥ १०६ ॥ महती च सा बुद्धिश्च महाबुद्धिः । यस्यां बुद्धावुत्पन्नायां ज्ञातव्यं नावशिष्यते सा महती । 'यस्मिन्विज्ञाते सर्वमिदं विज्ञातं स्यादिति श्रुतेः । महती बुद्धिर्यस्याः सकाशादिति
महाना भोगो विस्तारो यस्याः सा | भोगायै इति ॥ महदैश्वर्यं विभूतिर्यस्याः सा । ऐश्वर्यायै इति ॥ महान्ति वि(वी)र्याणि प्रभावा यस्याः सा । वीर्याय इति ॥ महद्बलं सेना यस्याः सा | बलायै. इति ॥
___ महती उत्कृष्टा बुद्धिः यस्याः सकाशात्सा | बुद्धयै इति || महती सिद्धिर्यस्याः सकाशात्सा। सिद्ध्यै इति ॥ महतां योगेश्वराणामपीश्वरी । ईश्वर्य इति ॥ १०६ ॥
For Private and Personal Use Only