________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
36
ललितासहस्रनामस्तोत्रम् त्रिमात्रं च त्रिकालं च त्रिलिङ्ग कवयो विदुः । सर्वमेतत्रिरूपेण व्याप्तं हि प्रणवेन तु ॥ अग्निः सोमश्च सूर्यश्च त्रिधामेति प्रकीर्तितम् । अन्तःप्रज्ञं बहिःप्रज्ञं घनप्रज्ञमुदाहृतम् ॥ हत्कण्ठे तालुके चेति त्रिस्थानमिति कीर्त्यते । अकारोकारमकारैस्त्रिमात्र उच्यते स तु ॥ कर्मारम्भेषु सर्वेषु त्रिमात्रं तं प्रकीर्तयेत् । स्थित्वा सर्वेषु शब्देषु सर्वे व्याप्तमनेन हि ॥
न तेन हि विना किञ्चिद्वक्तुं याति गिरा यत ।' इति । गोपथब्राह्मणेऽपि-'ओंकारं पृच्छामः ।। को धातुः किं प्रातिपदिकं किं नामाख्यातं किं लिङ्ग का विभक्तिः कः स्वरः' इत्यादिना महता खण्डेन तत्स्वरूपनिर्णय: प्रपञ्चसारे प्रणवपटले व्याख्यातृभिः पापादाचार्यैरपि प्रणवार्थदीपिकादिग्रन्थान्तरे च कृतो भूयानस्य विस्तरो द्रष्टव्यः ।
लोके हि दुःखदशायां मातुः स्मरणं प्रसिद्धम् । अनुभूतास्तु मातरो न तापत्रयहरणसमर्थाः । तदुक्तमभियुक्तैः
'नानायोनिसहस्रसम्भववशाज्जाता जनन्यः कति प्रख्याता जनका कियन्त इति मे सेत्स्यन्ति चाग्रे कति । एतेषां गणनैव नास्ति महतः संसारसिन्धोर्विधे
ीतं मां नितरामनन्यशरणं रक्षानुकम्पानिधे ॥ इति । अतो दुरन्तदुःखहरणक्षमासु सर्वोत्तमा जगन्मातैव स्वस्मिन्दयावत्त्वापादनाय मातृत्वेनैव स्तोतव्या स्तोत्रसन्दर्भप्रयोजनमोक्षादिरूपफलत्वेनापि स्तोतव्येत्याशयेनाह
श्रीमाता श्रीमहाराज्ञी श्रीमत्सिहासनेश्वरी ।
श्रीति । श्रियो लक्ष्म्या माता श्रीरिति गीरुपलक्षणं तद्वाचकमेव वा । तथा च व्याडिकोशः -
बालातपा
॥ श्रीगणेशाय नमः ॥ नमः श्रीगुरुनाथस्य चरणाम्बुजभास्वते । महामोहनिशोद्भूतदुःखभूतौघशत्रवे॥ सौभाग्यभास्कराख्य ते (ख्येऽस्मिन्) भाष्ये भास्करनिर्मिते । समस्तविद्यासिद्धान्तसाररत्नमहोदधौ।
For Private and Personal Use Only