________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
'लक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु । उपकरणवेषरचनाविद्यासु श्रीविद्ये प्रथिते ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति । तथा च श्रीगीर्जनकत्वान्नेयं तत्समानकोटिभूता रुद्राणी किंतु तत्त्रितयजनयित्री परशिवमहिषी पराभट्टारिकेत्युक्तं भवति । यद्वा श्रियं लक्ष्मीं माति परिच्छिनत्ति । परिच्छेद्यापेक्षया परिच्छेदस्याधिक्यावश्यंभावादनवधिक श्रीरूपो मोक्ष इत्यर्थ: । 'साहि श्रीरमृता सतामिति श्रुतिप्रसिद्धम् । त्रयीं माति ब्रह्मणे बोधयति परिच्छेदेन व्यसृजति वा | 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मा' इति श्रुतेः । प्राथमिकाभिव्यक्तिरूपा व्यासरूपा वेत्यर्थः । श्रियं विषं माति कण्ठे स्थापयतीति वा अनयोः पक्षयोर्नाम पुल्लिङ्गं भवति । शिवशक्त्योरभेदात्प्रकाशो विमर्शो वा विशेष्यः । 'श्रीमात्रे नम' इति मन्त्रे विशेषाभावेऽप्यर्थानुसन्धाने विशेषः । अथवा 'अभियुक्तानां नाम श्रीपदपूर्वं प्रयुञ्जीत । श्रीचक्र श्रीशैलविद्याश्रीफलादिकव दित्यभियुक्तप्रसिद्धेर्मातेति पदमात्रस्योत्पादिकेत्यर्थः । विनिगमनाविरहात्सर्वेषामिति लाभात् । 'यतो वा इमानि भूतानि जायन्ते इति अविशेषश्रुतेश्च । अतएव निरुपपदा एवेश्वरेशानादिशब्दाः परशिववाचकाः । अतश्च 'ईशानो भूतभव्यस्येत्यादाविव जगन्मातेति क्वचित्प्रतिसम्बन्धिनिर्देशेऽपि मातृपदमात्रस्य त्रिपुरसुन्दरीवाचकत्वं न विहन्यते । यद्वा । हसकलरडेति व्यञ्जनषट्कस्य बालायाः स्वरत्रयेणान्ते योजने कूटत्रयात्मको जायमानो मन्त्रो मातेत्युच्यते । 'माया कुण्डलिनी क्रिया मधुमतीति' मन्त्रपारायणोद्धारश्लोके मातृपदस्य तथा वृद्धैर्व्याख्यानादिति मन्त्रोद्धारपरा
बालानां
मन्दबुद्धीनामवगाहः सुदुर्लभः ।
इति मत्वा भाष्यसारं नामार्थैकप्रकाशकम् ॥ बालातपाख्यं श्रीदेव्याः साधकानां सुखावहम् । करोमि देवताप्रीत्यै साधकेन्द्रैर्नियोजितः ॥
37
व्याख्यावगन्तव्या ।
राजशब्दान्नान्तत्वान्ङीपि कृते पश्चान्महच्छब्देन समासे 'आन्महत' इत्यात्वे श्रीयुक्ता महाराज्ञीति मध्यमपदलोपसमासे रूपम् । न तु महाराजशब्दाट्टित्वान्ङीप् । तथात्वे महाराजीत्यापत्तेः । सकलप्रपञ्चजातपालनेऽधिकृतेत्यर्थः । राजशब्दशक्यतावच्छेदकनृपत्वकोटौ पालनस्य निविष्टत्वात् । तथा च श्रुतिः - 'येन जातानि जीवन्तीति
For Private and Personal Use Only
श्रीरिति भारती गौर्योरुपलक्षणम् । तथा च श्रीभारती गौरीणां माता । तेन त्रिमूर्तिशक्ति (क्ती) नां कारणभूतत्वादियं परब्रह्मणः शक्तिरित्युक्तं भवति । श्रीमात्रे इति चतुर्थ्यन्तम् । अतएवेयं महराज्ञी । भारत्याद्याः केवलं राज्ञ्यः । इयं तु श्रीयुता महती राज्ञी । महाराज्यै इति च ॥ नृपाधिष्ठितमासनं सिंहवच्छ्रेष्ठत्वात् सिंहासनमित्युच्यते । अखिल प्रपञ्चसाम्राज्यशोभायुतत्वाच्छ्रीमत् । तस्येशित्री ईश्वर्ये इति च ॥